________________
सुपाठीका स्था ५३०२सू०२७ भावप्रबुद्धस्य कारणेसति माशानतिक्रमणतानि० १३७
"रागेण या भएणवा, अहवा अवमाणिया महतेणं। .
एएहिं खित्तचित्ता, होई भणियं जिर्णिदेहि ॥" छाया-रागेण वा भयेन वा, अथवा अपमानिता महता।
एतैः क्षिप्तचित्ता भवति कथितं जिनेन्द्रः ।। इति । अथवा-दृप्तचित्ताम-दृप्तम्-दर्पयुक्तं उद्धतमिति यावत् चित्तं यस्याः सा ताम् , उद्धतचित्तता तु सम्मानादिना भवति, तदुक्तम्--
" इ एस असंमाणाखित्तो संमणओ भवे दित्तो। अग्गीव इंधणेणं, दिप्पइ चित्तं इमेहिं तु ॥१॥
लाभमएण उ मत्तो, अहका जेऊण दुज्जयं सत्तुं ।" छाया-इत्येष असंमानात् क्षिप्तः सम्मानतो भवेद् दृप्तः।।
अग्निरिव इन्धनै प्यति चित्तमेभिस्तु ॥१॥
लाभमदेन तु मत्तः अथवा जित्वा दुर्जयं शत्रुम् ।। इति । क्षिप्त नष्ट चित्तवाली हो जाय क्योंकि क्षिप्तचित्तता तो राग, भय, अपमान आदिसे हो ही जातीहै। कहाभीहै-"रागेण वा भएण वा"इत्यादि।
ऐसा जिनेन्द्रदेवने कहा है कि क्षिप्तचित्तता राग, भय अथवा अपं. मोनसे हो जाती है अथवा जब वह साध्वी दृप्त दर्पयुक्त-उद्धत चित्त वाली हो जाय, क्योंकि उद्धत चित्तता तो सम्मान आदि से हो ही जाती है। कहा भी है-" इह एस असंमाणाखित्तो" इत्यादि । . ___ मनुष्य असंमानसे क्षिप्त होता है और संमानसे दृप्त होता है। जिस प्रकार अग्नि इंधनसे इस होती है। लाभसे या मदसे अथवा दुर्जय निग्रंन्यो निमंन्यों गृह्णन् वा अवलम्बमानो वा नातिकामति" न्यारे ४४ સાધ્વીજી ક્ષિત ચિત્તવાળાં (ઉન્માદયુક્ત) થઈ જાય ત્યારે તેમને સહારે દેનાર સાધુ જિનાજ્ઞાને વિરાધક ગણાતું નથી. ક્ષિપ્તચિત્તતા રાગ, ભય, અપમાન આદિ કારણને લીધે થઈ જાય છે કહ્યું પણ છે કે :
" रागेण वा भएण वा" त्याह
निन्द्रदेव मेलु लुछ क्षियित्तता (यित्तभ्रम) राम, भय, અથવા અપમાનથી થાય છે અથવા જ્યારે તે સાધ્વી દર્પયુકત ચિત્તવાળાં થઈ જાય છે, ત્યારે પણ એવું બને છે, કારણ કે સન્માન આદિને કારણે ઉદ્ધત ચિત્તતાને સદભાવ તે જોવા મળે જ છે. કહ્યું પણ છે કે :
'इह एस असंमाणाखित्तो" त्याहि
જેમ અગ્નિ ઈધનથી પ્રજ્વલિન થાય છે, તેમ મનુષ્ય અસંમાનથી ક્ષિપ્ત થાય છે, અને સમાનથી કમ (દર્પયુકત) થાય છે. લાભ પ્રાપ્ત થવાથી, મદથી અથવા દુર્જય શત્રુને હરાવવાથી મનુષ્ય મત્ત થાય છે.
स्था-१८