________________
स्थानाङ्गसूत्रे
११४
टीका - पंचविछे आयारपकप्पे ' इत्यादि
आचारप्रकल्पः-प्रकृष्टः कल्पः = प्रायश्चित्तरूपो यत्र सः मकल्पः, आचारस्य = आचाराङ्गस्य प्रकल्पः = निशीथाख्योऽव्ययनविशेष आचारप्रकल्पः, स च पञ्चविधायचित्तरूपकत्वात् पश्ञ्चविधः । तथाहि मासिकमुद्धातिकम् - मासेन निवृत्तं मासिकम्, उद्घातः = भागपातः सान्तरहानं वा तद् विद्यते यत्र तत् उद्घा तिकम् । सार्द्धसप्तविंशतिदिनप्रमाणं प्रायश्चित्तं मासिकमुद्धातिकमुच्यते । लघुमासप्रायश्चित्तमित्यर्थः । उक्तंचात्र
" अद्वेण छिन्नसेसं, पुंव्त्रद्वेण तु संजुयं काउं । देज्जा लहुदाणं, गुरुदाणं तत्तियं चैव ॥ १||"
छाया - अर्जुन छिन्नशेषं, पूर्वार्द्धन तु संयुतं कृत्वा । दीयते लघुकदानं गुरुदानं तावदेव ॥ इति ।
मासिक तपोऽधिकृत्य अस्या गाथाया भावार्थ एवं बोध्यः, तथाहि - मासे अर्जेन छिन्ने सति पञ्चदशदिनानि शिष्यन्ते । मासापेक्षया पूर्वस्य पूर्वतपसः पञ्चविंशतिदिनात्मकस्य अ सार्द्धद्वादशकम् उभयसंकलनया सार्द्धसप्तविंशति
प्रायश्चित्त रूप प्रकृष्टकल्प जहां होता है, वह प्रकल्प है, आचाराङ्गरूप आचारका जो प्रकल्प है, वह आचार प्रकल्प है, यह आचारप्रकल्प निशीथ नामक अध्ययन विशेष रूप है यह पूर्वोक्त रूपसे पांच प्रकारका है, क्योंकि यह प्रायश्चित्तका प्ररूपक होता है, वह मासिक द्वाति कहलाता है, इसे लघुमास प्रायश्चित्त कहा गया है। कहा भी हैअद्वेण छिनसे से ' इत्यादि ।
"
मासिक तपकी अपेक्षासे इस गाथाका ऐसा अर्थ है, मासके आधे दिन पन्द्रह दिन होते हैं, मासकी अपेक्षासे २५ दिनात्मक पूर्वतपके आधे १२ ॥ दिन होते हैं, १५ और १२|| साढे बारहको परस्पर में जोड़ने से २७|| साडेसताईस होते हैं । लघु प्रायश्चित्त यदि एक मासका देना हो तो वह२७॥दिनकाही
પ્રાયશ્ચિત્ત રૂપ પ્રકૃષ્ટ કલ્પ જ્યાં હાય છે, તે પ્રકલ્પ છે. આચારાંગ રૂપ આચારના જે પ્રકલ્પ છે, તેનું નામ આચાર પ્રકલ્પ છે તે આચાર પ્રકલ્પ નિશીથ નામના અધ્યયન વિશેષરૂપ છે તેના પૂર્વોક્ત પાંચ પ્રકારે કહ્યાં છે તે પ્રાયશ્ચિત્તની પ્રરૂપણા કરે છે માસિક ઉદ્ઘાતિકને લઘુમાસ પ્રાયશ્ચિત્ત પણ " अद्वेण छिन्न सेसं " इत्याहि-
માસિક તપની મપેક્ષાએ આ ગાથાના અથ આ પ્રમાણે થાય છે— માસથી અર્ધો દિવસ એટલે ૧૫ દિવસ થાય છે. માસની અપેક્ષાએ ૨૫ નાત્મક પૂર્વ તપના અર્ધાં દિવસે ૧૨૫ થાય છે, ૧૫ અને ૧૨ ના સરવાળા