________________
सुधाटीका स्था०५ उ०२ सू०२२ आचारकल्पमेदनिरूपणम्
११३ तथा-वीर्याचार:-वीर्यम्=आत्मशरीरसामर्थ्य, तस्यानन्तरोक्तेषु पत्रिशद्विधेषु ज्ञानाचारादिपु स्फोरणम् । इति । सू० २२ ॥ ___ आचारस्य प्रस्तुतत्वात् सम्पति आचारप्रकल्पस्य भेदानाह--
मूलम्-पंचविहे आयारपकप्पे पण्णते, तं जहा-सासिए उग्धाइए १, मासिए अणुरघाइए २, चाउमासिए उग्घाइए ३, चाउम्मासिए अणुग्घाइए ४, आरोवणा ५। आरोवणा' पंचविहा पण्णता, तं जहा-पट्टविया १ ठविया २ कसिणा ३ अकलिणा ४ हाडहडा ५ ॥ सू० २३ ॥ ___ छाया-पञ्चविध आचारप्रकल्पः प्रज्ञप्तः, तद्यथा-मासिकमुद्घात्तिकम् १, मासिकमनुद्घातिकम् २, चातुर्मासिकमुद्घातिकम् ३, चातुर्मासिकमजुद्घातिकम् ४, आरोपणा पञ्चविधा प्रज्ञप्ता, तद्यथा-प्रस्थापिता १, स्थापिता २, कृत्स्ना ३, अकृत्स्ना ४, हाडहडा ५॥ सू० २३ ।। ८ दर्शनाचारका ८ चारित्राचारका ८ तप आचारका १२ कुल ३६ प्रकारके ज्ञानाचार आदिकोंके परिपालन में जो वीयरूप शक्तिका प्रकट करना है, वह वीर्याचार है ॥सू० २२॥
अब सूत्रकार आचार प्रकल्पके भेदोंका कथन करते हैं'पंचविहे आधारकप्पे पण्णत्ते' इत्यादि सू० २३ ॥ . सूत्रार्थ-आचार प्रकल्प पांच प्रकार का कहा गयाहै, जैसे-मासिक उदघातिक १ मासिक अनुदातिकर चातुर्मासिक उद्घातिक३ चातुर्मासिक अनु. द्वातिक४ और आरोपणा ५ इनमें आरोपणा पांच प्रकारकी कही गईहै - जैसे-प्रस्थापिता१ स्थापिता २ कृत्स्ना३ अकृत्स्ना४ और हाडहडा ५ ૮, દર્શનાચારના ૮, ચારિત્રાચારના ૮ અને તપાચારના ૧૨ એ રીતે કુલ ૩૬ પ્રકારના જ્ઞાનાચારાદિકના પરિપાલનમાં જે વીર્યરૂપ શક્તિનું પ્રકાશન થાય છે, તેનું નામ વીર્યાચાર છે છે . ૨૨
હવે સૂત્રકાર આચાર પ્રકલ્પના ભેદનું કથન કરે છે. सूत्राथ:-" पचविहे आयारपकप्पे पण्णत्ते" त्याहઆચાર પ્રકલ્પના નીચે પ્રમાણે પાચ પ્રકાર કહ્યાં છે –(૧) માસિક, याति:, (२) मासि मनुध ति:, (3) यातुर्मासि धाति, (४) यातुर्मा સિક અનુદ્ઘતિક અને (૫) આપણું. તેમાંથી આપણા પાંચ પ્રકારની ४ी छ. रेभ (१) प्रस्थापिता, (२) २पिता, (3) सना, (४) मलना, मन (५) 83831. स्था०-१५