________________
सुधा टीका स्था०५ उ०२ सू०१६ घोघेरप्राप्ति - प्राप्तिकारणनिरूपणम्
८१
उपघातत्य जीवा अधार्मिकत्वेन बोधेरमाप्तिस्थानेषु प्रवर्त्तन्ते, विशुद्धितो जीवास्तु धार्मिकत्वेन वोधेः प्राप्तिस्थानेषु प्रवर्तन्ते इत्युपदर्शयितुमाहमूलम् - पंचहि ठाणेहिं जीवा दुल्लभबोहियत्ताए कम्मं पगरेति, तं जहा--अरहंताणं अवन्नं वयमाणे १, अरहंतपन्न तस्स धम्मस्स अवन्नं वयमाणे २, आयरियउवज्झायाणं अवन्नं वयमाणे ३ चाउवन्नस्त संघस्त अवन्नं वयमाणे ४, विवकतव बंभचराणं देवागं अवन्नं वयमाणे ५। पंचहि ठाणेहिं जीवा सुलभबोहियत्ताए कम्मं पगरेंति, तं जहा - अरहंताणं वनं वयमाणे जाव वित्रक्क तत्र बंभचेराणं देवाणं वन्नं वयमाणे ॥ सू० १६ ॥
छाया -- पञ्चभिः स्थानैः जींवा दुर्लभबोधिकतया कर्म प्रकुर्वन्ति, तद्यथाअर्हताम् अवर्ण वदनंं १, अत्मज्ञप्तस्य धर्मस्य अपर्णे बदन २, आचार्योपाध्यायानाम् अवर्ण वदन् ३, चातुर्वर्णस्य संघस्य अवर्णे वदन् ४, विपक्वतपत्रह्मचर्याणां देवानाम् अपर्णे वदन् ५। पञ्चभिः स्थानैः जीवाः सुलभवोधिकतया कर्म कुर्वन्ति, तद्यथा - अर्हतां वर्ण वदन् यावत् विद्यातपोब्रह्मचर्याणां देवानां वर्णं वदन् ॥ ० १६॥ प्रकार की होती है, जैसे- उद्गम विशोधि आदि उद्गमादि दोषों के परि हार से ही भक्तोंकी विशोधि होती है, ऐसा जानना चाहिये || सू० १५ ॥
सूत्रार्थ - उपघात वृत्तिवाले जो जीव होते हैं, वे अधार्मिक होने से बोधिके अप्राप्ति स्थानों में प्रवृत्ति करते हैं और जो विशुद्ध वृत्तिवाले जीव होते हैं, वे धार्मिक होनेसे घोधिके प्राप्ति स्थानों में प्रवृत्ति करते हैं सो इसी ઢાષાના પરિહારથી આહારાદિમાં વિશેાધિ ( વિશુદ્ધિ ) જળવાય છે, એમ સમજવું! સ્. ૧૫ ॥
E
સૂત્રા-ઉપઘાત વૃત્તિવાળા જીવા અધાર્મિક હોવાને કારણે ખેાધિના અપ્રાપ્તિ સ્થાનામાં પ્રવૃત્તિશીલ રહે છે, અને જે વિશુદ્ધ વૃત્તિવાળા હાય છે તે ધાર્મિક હાવાથી એધિના પ્રાપ્તિ સ્થાનામાં પ્રવૃત્તિવાળા હોય છે, એ જ વાત ત્રકાર આ સૂત્ર દ્વારા પ્રકટ કરે છે. स्था - ११