________________
उषा टीको स्था०४३०४ सू०२२ उदकदृष्टान्तेन पुरुषजातनिरूपणम् ३८१ ते कामा नैरयिकाणां-नरकोत्पन्नानां जीवानां भवन्ति, रौद्रसो हि क्रोधरूपो भवति, “ रौद्रः क्रोधप्रकृति "-रित्युक्ते रिति । ४ । ॥ सू० २१ ॥
पूर्व कामा उक्ताः, ते चं तुच्छ-गंभीरयो धकावाधका भवन्तीति तौ प्रतिपादयितुं सदृष्टान्तामष्टसूत्रीमाह--
मूलम्-चत्तारि उदगा पण्णत्ता, तं जहा-उत्ताणे णाममेगे उत्ताणोदए १, उत्ताणे गाममेगे गंभीरोदए २, गंभीरे णाममेगे उत्ताणोदए ३, गंभीरे णाममेगे गंभीरोदए । (१.) एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा--उत्ताणे णाममेगे उत्ताणहियए, उत्ताणे णाममेगे गंभीरहियए ४, (२)।
चत्तारि उदगा पण्णत्ता, तं जहा-उत्ताणे णाममेगे उत्ताणोभासी उत्ताणे णाममेगे गंभीरोभासी ४ (३) एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-उत्ताणे णाममेगे उत्ताणोभासी, उत्ताणे णाममेगे गंभीरोभासी ४, (४) __चत्तारि उदही पण्णत्ता, तं जहा-उत्ताणे णाममेगे उत्ताणोदही, उत्ताणे णाममेगे गंभीरोदही ४, (५) एवामेव चत्तारि पुरिसजायापण्णत्ता, तं जहा-उत्ताणेणाममेगे उत्ताणाहियए ४(६)।
चत्तारि उदही पण्णत्ता, तं जहा-उत्ताणे णाममेगे उत्ताणो. दारुण होता है वह अत्यन्त अनिष्ट होनेसे क्रोधोत्पादक होता है, इसलिये दारुण काम नैरथिकोंके नारकोत्पन्न जीवोंके होतेहैं रौद्ररस क्रोधरूप होताहै, क्योंकि रौद्राः क्रोधप्रकृतिः " ऐसा कथन है । स्नू० २१ ।।
રૌદ્ર અત્યંત દારુણ હોય છે. તે અત્યંત અનિષ્ટ હોવાથી કોપાદક હોય છે. તેથી નારક માં રી કામને સદભાવ હોય છે. રશદ્ર રસ ક્રોધ ३५ डाय 2. युं पर छे ..." रौद्राः क्रोधप्रकृतिः ॥ ॥ सू० २१ ॥