SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ स्थानानसूत्रे ૩૮૨ भासी, उत्ताणे णाममेगे गंभीरोभासी ४ ( ७ ) एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा -- उत्ताणे णाममेगे उत्ताणोभासी ४ ( ८ ) ॥ सू० २२ ॥ ' छाया - चत्वारि उदकानि प्रजप्तानि तद्यथा- उत्तानं नामैकमुत्तानोदकम् उत्तानं नामैकं गम्भीरोदकं २, गम्भीरं नामैकमुत्तानोदकं ३ गम्भीरं नामंक गम्भीरोदकम् ४ ( १ ) । एवमेव चत्वारि पुरुषजातानि प्रप्तानि तद्यथा - उत्तानो नामै उत्तानहृदयः, उत्तानो नामैको गम्भीरहृदयः ४, ( २ ) । चत्वारि उदकानि प्रज्ञप्तानि तथा उत्तानं नामैकमुतानामासि, उत्तानं नामैकं गम्भीरावभासि ४ ( ३ ) एवमेव चलारि पुरुषजातानि मतानि, तद्यथाउत्तानो नामै उत्तानावभासी, उत्तानो नामैको गम्भीरावभासी ४ ( 2 ) । चत्वार उदधयः प्रज्ञप्ता, तद्यथा - उत्तानो नामक उत्तानोदधिः, उत्तानो नको गम्भीरोदधि. ४, (५) एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथाउत्तानो नामैक उत्तानहृदय ४, (३) । चत्वार उदधयः प्रज्ञप्ताः, तद्यथा - उत्तानो नामेक उत्तानावभासी, उत्तानो नको गम्भीराभासी ४ (७) । एवमेव चत्वारि पुरुषजातानि मज्ञप्तानि तद्यथाउत्तानो नामै उत्तानावभासी ४ (८) ॥ सू० २२ ॥ टीका -- --" चत्तारि उदगा " इत्यादि - उदकानि = जलानि चत्वारि प्र सानि तद्यथा - एकमुदकमुत्तानं तुच्छत्वात् प्रतलं भवति, तदेव पुनरुत्तानोदकं भवति, स्वच्छतयोपलभ्यमध्यस्वरूपत्वात् । 3 उक्त ये काम तुच्छ और गम्भीरके बाघक और अबाधक होते हैं इसलिये इनको प्रतिपादन करनेके लिये सूत्रकार दृष्टान्त सहित अष्ट सूत्री कहते हैं - चत्तारि उदगा पण्णा इत्यादि सूत्र २२ ॥ टीकार्य - जल चार प्रकार के कहे गये हैं, इनमें कोई उदक ऐसा होता है जो उत्तान तुच्छ होने से प्रतल पतला होता है हल्का होता है और स्वच्छ होनेसे उपलब्धिके योग्य है, मध्य स्वरूप जिसका ऐसा होता है। तथा ઉપર્યુક્ત કામ તુચ્છ અને ગંભીરના ભાષક અને અબાધક હોય છે, તેથી તેમનું પ્રતિપાદન કરવા નિમિત્તે સૂત્રકાર દૃષ્ટાન્ત સહિતની અષ્ટસૂત્રી हे छे. " चत्तारि उद्गा पण्णत्ता " इत्यादि ટીકા-જળના ચાર પ્રકાર કહ્યાં છે—(૧) કાઈ જળ એવું હાય છે કે જે ઉત્તાન-તુચ્છ હાવાથી પ્રતલ ( પાતળું) હાય છે અને સ્વચ્છ હાવાથી જેનું મધ્ય સ્વરૂપ ઉપલબ્ધ થઈ શકે એવું હાય છે. (૨) ઢાઈ જળ એવુ હોય છે
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy