SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ (f सुधा टीका स्था०४७०२ सु०६६ धातकीखण्डद्वीपस्य घलेयप्रमाणादिनिरूपणम् ७७१ लाणसणं समुहस्स " इत्यादि - लवणस्य समुद्रस्य चत्वारि द्वाराणि प्रज्ञप्तानि तानि यथा - विजयादीनि ४, इत्यादि सर्व जम्बूद्वीपद्वारादिवदवसेयमिति । सु० ६५ ।। द्वीपप्रकरणाद् धातकीखण्डद्वीपस्य वलयप्रमाणादि निरूपयितुमाह मूलम् -- धायइसंडे दीवे चत्तारि जोयणसयसहस्साइं चक्कवालविक्खंभेणं पण्णत्ते जंबुद्दीवस्स पणं दीवस्स वाहिरिया चत्तारि भरहाई, चत्तारि एरवयाई, एवं जहा --सदुद्देशए तहेव निरवसेसं भाणियां जाव चत्तारि मंदरा चत्तारि मंदरचूलियाओ | सू०६६॥ छाया - धातकीखण्डो द्वीपश्चत्वारि योजनशतसहस्राणि चक्रवालविष्कम्भेण प्रज्ञप्तः, जम्बूद्वीपस्य खलु द्वीपस्य वहिः चत्वारि मरतानि चत्वारि ऐरवतानि, एवं यथा शब्दोद्देशके तथैव निरवशेषं भणितव्यं यावत् चत्वारो मन्दराः, चतस्रो मन्दरचूलिकाः | सू० ६६ ॥ टीका- "" 1 " धायइड इत्यादि - चक्रवाल विष्कम्भेण - चक्रवालः = मण्डलंग्रह इनके नाम द्वितीय स्थानकके३४ वे सूत्र में कहे गये हैं, अतः वहांसे देख लेना चाहिये | " लवणस्स णं समुदस्स " इत्यादि. लवण समुद्रके द्वार चार कहे गये हैं जैसे- विजय २, वैजयन्त २, जयन्त ३ और अपरजित ४ । द्वार सम्बन्धी और सब कथन जम्बूद्वीप द्वारोंकी तरह जानना । सु. ६५ द्वीपप्रकरणको लेकर अब सूत्रकार धातकीखण्ड द्वीपके वलय प्रमाण आदि वक्तव्यताका निरूपण करनेके लिये सूत्र कहते हैं । धावडे दीवे चत्तारि " इत्यादि "f धातकीखण्ड द्वीप चक्रवाल विष्कम्भकी अपेक्षा चार लाख योजમા ગ્રહ છે. નક્ષત્ર, દેવતા અને ગ્રહેાનાં નામ દ્વિતીય સ્થાનકના ૩૪ માં સૂત્રમાં આપ્યાં છે, તે ત્યાંથી વાંચી લેવા. लवणस्स णं समुदस्स " त्याहि सवायु समुद्रना यार द्वार छे - (१) विजय, (२) चैन्नयन्त, (3) भयन्त અને (૪) અપરાજિત. દ્વાર વિષેનું બાકીનું સમસ્ત કથન જ બુદ્વીપના દ્વારાના કથન અનુસાર સમજવું ! સુ. ૬૫ ॥ દ્વીપ પ્રકરણના સંબંધને અનુલક્ષીને હવે સૂત્રકાર ધાતકીખંડ દ્વીપના वलयप्रमाणु भाहिनुं नि३ रे " धायइसंडे दीवे चचारि " त्याहि 66
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy