SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सुषा टीका स्था०३ उ०२ २०४३ स्वमतनिरूपणम् कज्जइ ? तत्थ जा सा कडा कज्जइ नो तं पुच्छति, तत्थ जा सा कडा नो कज्जइ, नो तं पुच्छंति, तत्थ जा सा अकडा नो कज्जइ नो तं पुच्छंति, तत्थ जा सा अकडा कन्जइ तं पुच्छति, से एवं वत्तव्वं सिया? अकिञ्चं दुक्खं, अप्फुस्सं दुक्खं, अकज्जमाणकडं दुक्खं अक? अकपाणा भूया जीवा सत्ता वेयणं वेदेति-त्ति वत्तव्वं । जे ते एवमासु मिच्छा ते एवमाहंसु, अहं पुणएवसाइक्खामि, एवं भासामि, एवं पन्नवेमि, एवं परूवेमि __ --किच्चं दुक्खं, फुस्संदुक्खं, कज्जमाणकडं दुक्खं,कटु कह पाणा भूया जीवा सत्ता वेयणं वेदत-त्ति वत्तव्वं सिया ॥ सू० ४३॥ ॥ तइयट्ठाणस्स बीओ उद्देसओ समत्तो ॥ ३-२ ॥ छाया-अन्ययूथिकाः खलु भदन्त । एवमाख्यान्ति, एवं भाषन्ते, एवं प्रज्ञापयन्ति, एवं प्ररूपयन्ति-कथं खलु श्रमणानां निर्ग्रन्थानां क्रिया क्रियते ? तत्र या सा कृता क्रियते नो तां पृच्छन्ति १, तत्र या सा कृता नो क्रियते, नो तां पृच्छन्ति २, तत्र या सा अकृता नो क्रियते नो तां पृच्छन्ति ३, तत्र या सा अकृता क्रियते तां पृच्छन्ति ४, तदेवं वक्तव्यं स्यात् ? । अकृत्यं दुःखं, अस्पृश्यं दुःखम् , अक्रियमाणकृतं दुःखम् अकृत्वा अकृत्वा प्राणा भूता जीवाः सत्त्वा वेदनां वेदयन्ति, इति वक्तव्गम् । ये ते एवमाहुः मिथ्या ते एवमाहुः । अहं पुनरेवमाख्यामि, एवं भाषे, एव प्रज्ञापयामि, एवं प्ररूपयामि- कृत्यं दुःखं, स्पृश्यं दुःखं, क्रियमाणकृतं दुःखं, कृत्वा पाणा भूता जीवाः सत्त्वा वेदनां वेदयन्तीति वक्तव्यं स्यात् ॥ सू० ४३ ॥ ॥ तृतीयस्थानस्य द्वितीय उद्देशकः समाप्तः ॥ ३-२ ॥ प्रमादवशवर्ती हुए जीव के द्वारा दुःख किया जाता है ऐसा कहा अथ सूत्रकार परमत का निराकरण करके इसी विषय का समर्थन करने के निमित्त ऐसा कहते हैं-" अन्न उत्थियाणं भंते !" इत्यादि । પ્રમાદને વશ થયેલા જીવ દ્વારા દુઃખ કરાય છે, આ પ્રકારનું પ્રતિપાદન કરીને હવે સૂત્રકાર પરમતનું ખંડન કરવાને માટે અને જૈન સિદ્ધાંતનું સમર્થન ४२वा निमित्ते मा सूत्रनुं ४थन ४२ छे-“ अन्न उत्थियाणं भवे !" त्या:
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy