SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०४ उ०२ सु० ६४ जम्बूद्वीपस्थ अन्तरद्दीपनिरूपणम् ७५३ विद्युतद्वीप) ४, तेषु खलु द्वीपेनु मनुष्या भवितव्याः । तेषां खलु द्वीपानां चतघु विदितं नव योजनशतानि जवगाह्य अत्र खलु चत्वारोऽन्तरदीपाः प्रज्ञप्ताः, तद्यथा - घनदन्तद्वीपः १, लघुदन्दद्वीपः २, गूढदन्तद्वीपः २, शुद्धाद्वीपः । तेषु खलु द्वीपेषु चतुर्विधा मनुष्याः परिवसन्ति, तद्यथा - घनदन्ताः १, लष्टदन्ताः २, गूढदन्ताः ३, शुद्धदन्ताः ४ | जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरेण शिखरिणो वर्षधरपर्वतस्य चतसृषु विदिक्षु लवणसमुद्रं त्रीणि त्रीणि योजनशतानि अवगाह्य अत्र खलु चत्वारोऽन्तरद्वीपाः प्रज्ञप्ताः, तद्यथा - एकोरुकद्वीपः शेषं तथैव निरवशेषं भणितव्यं यावत् शुद्धदन्ता' | सु० ६३ । टीका- " जंबूदीवे २" इत्यादि - स्पष्टम्, नवरं - चुल्लहिमवंतस्य वासद रपन्चयस्से-" ति क्षुद्रमिवतो- महाहिमवदपेक्षया लघुद्दिमवतो वर्षघरपर्वतस्य, तस्य हि पूर्वभाग-पत्रिमभानयोः प्रत्येकं शाखाद्वयं विद्यत इति वृद्धाः । दन्त३, शुद्धदन्त ४ । जम्बुद्दीपनासके द्वीपमें मन्दर पर्वतकी उत्तर दिशा में वर्तमान शिखरी वर्षघर पर्वतकी चार विदिशाओं लवणसमुद्रको अवगाहन करके तीन सौ तीन सौ योजन तक चार अन्तरद्वीप कहे गये हैं जैसे-एकोरुक द्वीपर आदि वाकीका और सब कथन शुद्धदन्त तक ऊपर का जैसा जानना चाहिये । टीकार्थ -- हिमवानमें महाहिमवानकी अपेक्षाले 'क्षुद्र' विशेषण हैं । यह क्षुद्रहिमवान् पर्यंत भरत क्षेत्रकी सीमापर है, इसके दोनों छोर पूर्व-पश्चिम लवण समुद्र में फैले हैं। ऐसे ही ऐरवत क्षेत्रकी लीमापर स्थित शिखरी पर्वत दोनों छोर भी लवण समुद्र में फैले हुवे है । • (૪) ગૂઢદન્ત દ્વીપ અને (૪) શુદ્ઘન્ત દ્વીપતે દ્વીપામાં ક્રમશઃ ચાર પ્રકારના मनुष्यो वसे (१) घनहन्त, (२) सप्टहन्त, ( 3 ) गूढढन्त भने (४) शुद्धहन्त. જબૂદ્રીપ નામના દ્વીપના મન્દર પર્વતની ઉત્તર દિશામાં જે શિખરિ લધર પર્વત આવેલા છે, તેની ચારે વિદિશાઓમા લવણુ સમુદ્રને ૩૦૦૩૦૦ ચાજન પાર કરવાથી ચાર અન્તરદ્વીપેા આવે છે. તેમનાં નામ આ प्रभावे हे – (१) मेडेोरु द्वीप, आदि माडीनुं समस्त उथन मेटले शुद्धદન્ત પન્તનુ કથન કૈપર મુજબ જ સમજવુ વિશેષા—મહાહિમવાન કરતાં નાને! હાવાને કારણે ક્ષુદ્રહિમવાનને ક્ષુદ્ર વિશેષણ લગાડયુ છે તે ક્ષુદ્રહિમવાન પર્યંત ભરતક્ષેત્રની સીમાપર છે, તેના બન્ને છેડા પૂર્વ-પશ્ચિમ લવણું સમુદ્ર સુધી વિસ્તરેલા છે. એ જ પ્રમાણે અરવત ક્ષેત્ર સીમાપર આવેલા શિખરી પતના બન્ને છેડા પણુ લઘુ સમુદ્ર स०-१५
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy