SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ ७५२ स्थानाङ्गसूत्रे चतसृषु विदिक्षु लणसमुद्रं पटपडू योजनशतानि अवगाह्य अत्र खलु चत्वारोऽन्तरद्वीपाः प्रज्ञप्ता, तद्यथा-अश्वमुग्वद्वीपः १, हस्तिमुखद्वीपः २, सिंहमुखद्वीपः ३, व्याघ्रमुविद्वीपः ४। तेषु खलु द्वीपेषु मनुष्या भणितव्याः । तेपां खलु द्वीपानां चतसृषु विदिक्षु लवणममुद्रं सप्त सप्त योजनशतानि अवगाय अत्र खलु चत्वारोऽ. न्तरद्वीपाः प्रज्ञप्ताः, तद्यथा-अश्वकर्णद्वीपः १, हस्तिकर्णद्वीपः २, अणद्वीपः ३, कर्णमावरणद्वीपः ४. तेघु खलु द्वीपेषु मनुष्या भणितव्याः। तेषां खलु द्वीपानां चतमृषु विदिक्षु लवणसमुद्रमष्टाष्टयोजनशतानि अवगाह्य अत्र खलु चत्वारोऽन्तरद्वीपाः प्रज्ञप्ताः, तद्यथा-उरकामुखद्वीपः १, मेघमुखद्वीपः २, विद्युन्मुखद्वीपः ३, प्रत्येक द्वीप के नामानुगुणवाले मनुष्य रहा करते हैं। उन दीपोंकी भी चारों विदिशाओंमें सात-सातसौ योजन तक लवण समुद्रको अवगाहन करके और चार अन्तरद्वीप हैं। अश्वरूण १, हस्तिकर्ण २, अकर्ण ३, कर्णपावरण द्वीप ४ हैं। यहां भी द्वीपके नाम जैसे गुणवाले मनुष्य बसते हैं। इन द्वीपोंकी चार विदिशाओं में लवण समुद्रको आठसौ आठसौ योजन तक अवगाहन करके चार अन्तरद्वीप और कहे गये है-ये चारके नाम इस प्रकार है उल्कामुख द्वीप, मेवमुख द्वीप, विद्युन्मुख द्वीप, विद्युदन्त द्वीर ४ इनमें मनुष्य कह लेना चाहिये । इन द्वीपोंकी चारोंही विदिशाओंमें लवणममुद्रको नौसौ नौसौ योजन तक अवगाहन करके चार अन्तरद्वीप और हैं । जैसेघनदन्त द्वीप १, लष्टदन्त द्वीप २, गूढदन्त दीप ३ और चौथा शुद्वदन्त ४ । इन द्वीपों में चार प्रकार के मनुष्य होते हैं । घनदन्त १, लटदन्त२, गूलવ્યાધ્રમુખ દ્વીપ તે પ્રત્યેક દ્વિીપમાં તેમનાં નામ પ્રમાણે ગુણવાળા મનુ રહે છે તે ચારે દ્વિીપની વિદિશાઓમાં, લવણ સમુદ્રને ૭૦૦-૭૦૦ એજન અવા ગાહિત કરવાથી બીજા ચાર અન્તરદ્વીપ આવે છે તેમનાં નામ આ પ્રમાણે छ-(१) १४९, (२) स्ति४), (3) २५४ भने (४) ४ प्रवर दी५. તે ચારે દ્વીપમાં પણ તે દ્વીપને નામ પ્રમાણે ગુણવાળા મનુષ્ય રહે છે. તે ચારે દ્વિપની વિદિશાઓમાં, લવણ સમુદ્રને ૮૦૦-૮૦૦ એજન અવગાહિત કરવાથી બીજા ચાર અન્તરદ્વીપ આવે છે–(૧) ઉલ્કામુખ દ્વીપ, (૨) મેઘમુખ દ્વીપ, (૩) વિદ્યુમ્મુખ દ્વીપ અને (૪) વિદ્યુદન્ત દ્વીપ તેમાં પણ મનુષ્યનું ઉપર મુજબજ કથન સમજવું. તે ચારે અન્તરદ્વીપની ચાર વિદિશાઓમાં, લવણું સમુદ્રને ૯૦૦-૯૦૦ યોજન અવગાહિત કરવાથી બીજા ચાર અન્તરદ્વીપ साव छ तमन नाम मा प्रमाणे छ-(१) धनहन्त दीप, (२) सष्टत द्वीप,.
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy