SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ - -- स्थानानसत्रे ७३८ जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य चतसपु विदिक्षु चत्वारो वक्षस्कारपर्वताः प्रज्ञप्ताः, तद्यथा-सौमनसः १ विद्युत्पभः २, गन्धमादनः ३, माल्यवान् ४। जम्बूद्वीपे द्वीपे महाविदेहे वर्षे जघन्यपदे चत्वारोऽहंन्तः, चत्वारश्चक्रवर्तिनः, चत्वारो वलदेवाः, चत्वारो वासुदेवाः उदपद्यन्त वा उत्पद्यन्ते वा उत्पत्स्यन्ते वा । जम्बूद्वीपे द्वीपे मन्दरपर्वते चत्वारि वनानि प्रज्ञप्तानि, तद्यथा-भद्रशालवनं १, नन्दनयनं २, सौमनसवनं ३, पण्ठकवनम् ।। जम्बूद्वीपे द्वीपे मन्दरे पर्वते पण्डकवने चतस्रोऽभिषेकशिलाः प्रज्ञप्ताः, तद्यथापाण्डुकम्बलशिला १, अतिपाण्डुकम्बलशिला २, रक्तकम्बलशिला, ३, अतिरक्त कम्वलशिला ४। मन्दरचूलिका खलु उपरि चत्वारि योजनानि विष्कम्भेण प्रज्ञप्ता, एवं धातकीखण्ऽद्वीपपौरस्त्याऽपि कालमादि कृत्वा यावत् मन्दरचूलिकेति । एवं यावत् वक्षस्कार पर्वत सौमनस १, विद्युत्प्रभ २, गन्धमादन ३, नाल्यवान हैं । जम्बूद्वीपमें महाविदेह क्षेत्रमें जघन्य पदमें चार अर्हन्त, चार चक्रवर्ती, चार-बलदेव, चार वासुदेव उत्पन्न होते हैं और आगेभी उत्पन्न होंगे। जम्बूदीपके मन्दर पर्वतपर चार वन हैं, भद्रशालवन १, नन्दनवन २, सौमनसवन ३, पण्ड कवन ४ । जम्बूदीपमें अन्दर पर्वतपर स्थित पण्डकवन में चार अभिषेक शिलाएं हैं । पाण्ड कम्बलशिला १, अति पाण्डुकम्बलशिला २, रक्त कम्पलशिला ३, अतिरक्तकम्बलशिला ४ । मन्दरकी चूलिका विष्कम्भले ऊपरमें चार योजनकी कही गई है। इसी तरहसे धातकी खण्ड छीपके पौरस्त्यार्ध में भी कालसे लेकर यावत् मन्दरचूलिका तकका लय पाठ कहना चाहिये, इसी तरह यावत् पुष्करघर द्वीपके पाश्चात्याधम भी जम्बूद्वीपकावश्यक कालसे लेकर चूलिका तक અને (૪) નાગ પર્વત. જમ્બુદ્વીપના મન્દર પર્વતની ચાર વિદિશાઓમાં સૌમનસ, વિદ્યુ...ભ, ગન્ધમાદન અને માલ્યવાન નામના ચાર વક્ષસ્કાર પર્વતે છે. જબૂદ્વીપના મહાવિદેહ ક્ષેત્રમાં જઘન્યની અપેક્ષાએ ચ ર અહંત, ચાર ચક્રવતી, ચાર બળદેવ અને ચાર વાસુદેવ ઉત્પન્ન થાય છે અને ભવિષ્યમાં પણ ઉત્પન્ન થશે જ ખૂદ્વીપમાં મન્દર પર્વત પર ચાર વન છે– ૧) ભદ્રશાલवन, (२) नन्दनवन, (3) सीमानसपन मन (४) ५४वन दीपमा भन्द२ ५. પર આવેલા પંડક વનમાં ચાર અભિષેક શિલાઓ છે. તેમનાં નામ આ પ્રમાણે છે. (१) ५iveleel, (२) मतिपinaशिक्षा, (3) २४ शिक्षा અને (૪) અતિરક્તકમ્બલશિલા. એ જ પ્રમાણે પુષ્કરવરદ્વીપના અપરાધ પર્યન્તના વિષયમાં પણુ જ બૂઢીપના જેવું જ કાળથી લઈને ચૂલિકા પર્યન્તનું
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy