SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ४ उ.२ सू०६० मानुषोत्तरपर्वतस्य कूटनिरूपणम् ७३१ छाया-मानुषोत्तरस्य खलु पर्वतस्य चतुर्दिशि चत्वारि कूटानि प्रज्ञप्तानि, तद्यथा-रत्नं १, रत्नोच्चयं २, सर्वरत्नं ३, रत्नसंचयम् ४ । सू० ६० ॥ टीका-" माणुसुत्तरस्से " त्यादि मानुपोत्तरस्य खलु पर्वतस्य चतुर्दिशि चतसृणां दिशां समाहारश्चतुर्दिक तस्मिश्चतुर्दिशि, सूत्रे प्राकृतत्वादनुस्वारः चतसृषु दक्षिणपूर्वादिषु दिक्षु चत्वारि कूटानिशिखराणि प्रज्ञप्तानि, इह दिग्ग्रहणे विदिशां ग्रहणं, चतुषु कोणेष्वित्यर्थः । तानि कूटानि दक्षिणपूर्वादिदिक्रमेण निरूपयन्नाह-तद्यथेति, रत्नं तदाख्यं कूटं रत्नकूटमित्यर्थः, तच दक्षिणपूर्वस्यां दिशि-अग्निकोणे दक्षिणदिग्वति सुपर्णकुमारेन्द्रस्य वेणुदेवस्य निवासस्थानम् १, ___ तथा दक्षिणपश्चिमदिगन्तराले-नैतकोणे रत्नोचयं-तदाख्यं कूटं रत्नोच्चयकूटमित्यर्थः, तच्च वेलम्ब सुखदमिति नामान्तरमपि मजते, तस्कूटं वेलम्बस्य दक्षिणदिग्वति वायुकुमारेन्द्रस्य वर्तते २, ___ तथा-पूर्वोत्तरस्यां दिशि-ईशानकोणे-सर्वरत्नं-सवरत्नकूट, तच्च उत्तरदिग्यत्तिनो वेणुदालिनामकसुपर्णकुमारेन्द्रस्य बोध्यम् ३, टीकार्थ-पुष्कराईक्षेत्रमें मानुषोत्तर पर्वतके चारों दिशाओंमें चार कूटहैं, यहाँ दिशापदसे पूर्वादि चार दिशाएं भी ली गई हैं। इसी तरहसे चारों दिशाओं और विदिशाओंमें ये चार कूट फैले हुवे हैं । रत्नकूट दक्षिण पूर्वदिशामें अग्निकोणमें है । यह दक्षिण दिग्वर्ती सुपर्णकुमारेन्द्र वेणु. देवका निवासस्थान है १, तथा दक्षिण-पश्चिममें नैनकोणमें रत्नोच्चय कूट है। इसका-" वेलम्चसुखद " भी नाम है, यह छूट दक्षिण दिग्वर्ती वायुकुमारेन्द्र वेलम्बको है २, तथा-पूर्वोत्तरमें-ईशानकोणमें सर्वरत्न कूट है, यह उत्तरदिग्वर्ती वेणुदालिक सुपर्णकुमारेन्द्रका है ३, पश्चिमो. 1 ટકાથ–પુષ્પરાધ ક્ષેત્રમાં માનુષેત્તર પર્વતની ચારે દિશાઓમાં ચાર ફૂટ છે. અહીં દિશાદ દ્વારા પૂર્વાદિ ચાર દિશાઓ અને વિદિશાઓ પણ ગૃહીત થઈ છે. આ રીતે ચાર દિશાઓ અને વિદિશાઓમાં તે ચાર ફૂટ ફેલાયેલા છે દક્ષિણ-પૂર્વ દિશામાં (અગ્નિકેણમાં) રત્નકૂટ આવેલું છે. તે દક્ષિણ દિશાવર્તી સુપર્ણકુમારે વેણુદેવનું નિવાસસ્થાન છે. દક્ષિણ-પશ્ચિમમાં (નૈઋત્યકેણમાં) ર ચય કૂટ આવેલું છે. તેનું બીજું નામ “વેલમ્મસુખદ” છે આ ફૂટ દક્ષિણ દિશાવતી વાયુકુમારેન્દ્ર વેલમ્બનું નિવાસસ્થાન છે પૂર્વોત્તરમાં (ઇશાન કેણમાં) સર્વરનકૂટ આવેલું છે. તે ઉત્તરદિગ્વતી વેણુદાલિક નામના સુપર્ણ કુમારેન્દ્રનું નિવાસસ્થાન છે. પશ્ચિમોત્તરે (વાયવ્યકોણમાં) રત્નસંચય ફૂટ
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy