SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०४ उ० सू० ५० आहारस्वरूपनिरूपणम् 'स्वभाव संपन्नः ३, पर्युपित संपन्नः ४ ॥ सू० ५७ ॥ टीका - " चउव्विहे आहारे " इत्यादि - आहारः- आहियत इत्याहारः, स चतुर्विधः प्रज्ञप्त, तद्यथा - अशनम् - अश्यते - भुज्यत इत्यशनं - भक्तप्रभृति १, पानपीयत इति पानं-तन्दुलादि धावन जलम् २, खादिमं खादनं खादस्तेन निरृत्तं खादिमं - द्राक्षादिकम् ३, स्वादिमं - स्वादेन निर्वृतं स्वादिमं - लवङ्गचूर्णादिकं मुखवासरूपम् ४ | " चव्वि आहारे " पुनराहारश्चतुर्विधः प्रज्ञप्तः, तद्यथा - उपस्कर संपन्नःउपस्क्रियते - सुवास्यतेऽनेनेत्युपस्करो - हिंग्वादिः, तेन संपन्नः- युक्त उपस्करसंपन्नः = मुद्रभ्रूषादि:, इति प्रथमः १ । तथा उपस्कृतः - पाकस्तेन संपन्नः उपस्कृतसंपन्न:ओदन - कृशरा - करपट्टिकाप्रभृतिः, इति द्वितीयः २ । तथा-स्वभावसम्पन्नः ७०१ सूत्रार्थ - आहार चार प्रकारका कहा गया है, जैसे- अशन १, पान २, खादिम ३ और स्वादिम ४ । पुनश्च - आहार चार प्रकारका कहा गया है, जैसे- उपस्कार सम्पन्न १ उपस्कृत सम्पन्न २, स्वभाव सम्पन्न ३ और पर्युशित सम्पन्न ४ । टीकार्थ - जीवद्वारा जो आहृत होता है वह - आहार है, यह आहार अशन आदिके भेद से जो चार प्रकारका कहा गया है उसका भाव ऐसा है - जो खाया जाता है वह भक्त वगैरह अशन है । जो पीया जाता है ऐसा तण्डुलादि धावन जलपान है, द्राक्षादिक खादिम है, और मुखवास लवङ्गादि चूर्ण स्वादिम है । पुनश्च - उपस्कर संपन्न आहार का तात्पर्य ऐसा है - आहार जिस विशिष्ट द्रव्यसे सुवासित किया जाय वह - हिड्नु ( हींग) आदि उपस्कर है, इस उपस्कर से जो युक्त होता सूत्रार्थ - भाडारना नीचे प्रमाणे यार प्रहार उद्या हे - ( १ ) अशन, (२) पान, (૩) ખાદિમ અને (૪) સ્વાદિ બીજી રીતે પણુ આહારના ચાર પ્રકાર કહ્યા छे - ( १ ) उपस्५२ संपन्न, (२) उपस्कृत संपन्न, ( 3 ) स्वआप संपन्न भने (४) पर्युषित संपन्न. વિશેષા—જીવ દ્વારા જે આહત થાય છે, તે આહાર છે તેના અશન આદિ જે ચાર પ્રકાર કહ્યા છે, તેનું સ્પષ્ટીકરણ નીચે પ્રમાણે છે—જે ખાવામાં આવે છે તે ભાજનને અશન કહે છે જે પીવામાં આવે છે તે ભાત આક્રિના ધાવણુ જળ વગેરેને પાન કહે છે. દ્રાક્ષ ક્રિકને ખાદિમ કહે છે, એલાઇચી, सवींग, सोयारी, धायाहाण, यू वगेरेने स्वाहिस हे छे આહારના ઉપસ્કર સપન્ન આદિ ચાર પ્રકારનું હવે સ્પષ્ટીકરણ કરવામાં આવે છે—આહારને જે વિશિષ્ટ દ્રવ્યેથી સુવાસિત કરવામાં આવે છે, એવા હિંગાદિ દ્રવ્યને ઉપસ્કર કહે છે, તે ઉપસ્કરથી યુક્ત મગની દાલ વગેરે આહા
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy