SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ माडीका स्था०४३०२ सू०५५ पर्वत राज्यादिदृष्टान्तेन पायस्वरूपं तजयश्च ६८१ पुरुषः पराजित्य = परीपहादिभिः पराजयं प्राप्यापि पुनः परीपहादीयति । इति तृतीयः ३ तथा - एकः पुरुषः पराजित्य - एकदा पराजयं प्राप्य पुनः पराजीयते = पराजितो भवति । इति चतुर्थो भङ्गः ४ । सु० ५४ । पूर्वं जय उक्तः, स च तत्त्वतः कषायाणामेत्र कर्तव्य इति तत्खरूपं निरूपयति मूलम् - चत्तारि राईओ पण्णत्ताओ, तं जहा - पव्वयराई १, पुढवीराई २, वालुयराई ३, उदगराई ४ । एवामेव चउविहे कोहे पण्णत्ते, तं जहा - पव्वयराइसमाणे १, पुढविरा इसमाणे वालुयराइसमाणे ३, उदगराइसमाणे ४ । पव्वयराइसमाणं कोहं अणुप्पविट्टे जीवे कालं करेइ णेरइएस उपवज्जइ १ पुढवीराइसमाणं कोहं अणुष्पविट्टे जीवे कालं करेइ तिरिक्खजोणिएसु उववज्जइ २, वालुयरा इसमाणं कोहमणुप्पविट्टे जीवे कालं करेइ मणुस्सेसु उववज्जइ ३, उद्गराइ समाणं कोहमणुप्पविद्वे जीवे कालं करेइ देवेसु उववज्जइ ४--१ | चारि थंभा पण्णत्ता, तं जहा - सेलथंभे १, अट्टिथंभे २, दारुथंभेर, तिणिसलयाथंभे । एवामेव चउव्विहे माणे पण्णत्ते, लिया जाता है २ । तृतीय एक ऐसा होता है जो परीषहादिकों से पराजित हो जाने पर भी पुनः उन्हें पराजित कर देता है ३ चौथा एक साधुपुरुष ऐसा होता है जो परिषहादिकों के एक बार पराजित होकर बारबार पराजय पाता रहता है ४ ॥ ५४ ॥ એવા હાય છે કે જે પરીષહાર્દિકા પર એકવાર વિજય પ્રાપ્ત કરીને તેમના દ્વારા પુનઃ પરાજિત થનારા હોય છે (૩) કૈાઈ એક પુરુષ એવા હાય છે કે જે એક વાર તેા પરીષાદ્ધિ દ્વારા પરાજિત થાય છે પશુ પુનઃ તેમને પરાજિત કરી નાખે છે. (૩) કેઇ એક સાધુ એવા હાય છે કે જે પરીષહાદિકા દ્વારા એક વાર પણ પરાજિત થાય છે અને વારવાર પણ પરાજિત થતા રહે છે. સૂ. ૫૪ स ८६
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy