SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ४ उ०२ सू०५१ दोषत्यागिजीवस्वरूपनिरूपणम् ६६७ "चत्तारि अग्गिसिहाओ" इत्यादि । एतत्सूत्रं धूमशिखासूत्रबद् व्याख्येयम् । एवं दाष्टान्तिकस्त्रीमूत्रमपि । (१२, १३) "चतारि वायमंडलिया” इत्यादि । वातमण्डलिका:-मण्डल्या-समूहाः, ता एव मण्डलिकाः, वातानां-वायूनां मण्डलिका वातमण्डलिकाः-मण्डलेनोर्ध्वप्रवृत्ता वायवः, ताश्चतस्रः प्रज्ञप्ताः, तद्यथा-एका-काचिद् वातमण्डलिका वामा-बामाऽऽवर्ता च भवति, शेपं च धूमशिखावत् । एवं दाष्टान्तिकस्त्रीसूत्रमपि । इह च स्त्रियो मालिन्योपतापचापल्यस्वभावा भवन्तीत्यभिप्रायेण स्त्रीपु धूमशिखावातमण्डलिकति स्त्रीलिङ्गदृष्टान्त त्रयमुपन्यस्तम् । की समानता को दिखाने के लिये किया गया है। " चत्तारि अग्गिसिहाओ" इत्यादि अग्निशिखा चार कहीहैं धूमशिखा सूत्रकी तरह व्याख्यात कर लेना चाहिये। तथा इसी तरहसे दाष्टींन्तिक सूत्र भी व्याख्यात कर लेना चाहिये । " चत्तारि वाय मंडलिया"-इत्यादि वायु मण्डलिका चार प्रकारकी कही गई हैं, मण्डलाकाररूपमें-गोलरूपमें जो वायु ऊपर की ओर जाती है ऐसी वह वायुमण्डलिका कोई एक ऐसी होती है जो वामा-और वामावर्ता होती है । यहां अवशिष्ट तीन भङ्ग धूमशिखा जैसा जान लेना चाहिये । तथा-दार्टान्तिक सूत्र भी इसी तरह जान लेना चाहिये, स्त्रियां मलिन स्वभाववाली-उपताप स्वभाववाली और चपल स्वभाववाली होती हैं। इसी अभिप्राय से यहां स्त्रियोंके विषयमें धूमशिखा-अग्निशिखा और बातमण्डलिका ये तीन स्त्रीलक्षणवाले दृष्टान्त दिये गयेहैं। कहा भीहै. 'जहा धूमसिहा गेहं-" इत्यादि । जैसे धूमસમાનતા પ્રકટ કરવા માટે નારી જાતિના દુષ્ટાન્તનો ઉપયોગ થવો જોઈએ. ૧૧ " चत्तारि अगिसिहाओ" याति-धूमरिमाना in मशिशिमाना પણ ચાર ભાંગા સમજવા. ! ૧૨ ! એ જ પ્રમાણે દાર્શનિક સ્ત્રી સૂત્રના ભાંગાઓ અને તેમને ભાવાર્થ सभ सव. । १३ । "चत्तारि वायमंडलिया " त्यालि. पायम सिं या२ प्रा२नी ही छे ચક્કર ચક્કર ફરતો જે વંટેળિયે ચડે છે તેને વાયુમંડલિકા કહે છે. કેઈ એક વાયુમંડલિકા વામાં અને વામાવર્તી હોય છે. બાકીના ત્રણ (ભંગ) ધૂમશિખા २ सभरवा । १४ । દાઈબ્લિક સૂત્રમાં પણ આ પ્રકારના જ ચાર ભાંગ સમજવા. : ૧૫ સ્ત્રીઓ મલિન સ્વભાવવાળી, ઉપલાપ (ઉત્પાત ) સ્વભાવવાળી અને અને ચંચળ વૃત્તિવાળી હોય છે, તેથી જ અહીં ધૂમશિખા, અગ્નિશિખા અને વાયુમંડલિકા, આ ત્રણ સ્ત્રી લક્ષણવાળાં હણાતે આપવામાં આવ્યાં છે,
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy