SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ ६५८ स्थानाङ्गसूत्रे मेगा वामवत्ता ४, |१०| एवमेव चत्तारित्थओ पण्णत्ताओ, तं जहा -वामा णाममेगा वामावत्ता० | ११ | चत्तारि अग्गिसिहाओ पण्णत्ताओ, तं जहा -वामा णाममेगा वामावता ४, | १४ | एवामेव चत्तारित्थीओ पण्णत्ताओ, तं जहा वामा णाममेगा वामावत्ता० ४ ॥ १३॥ चत्तारि वायमंडलिया पण्णत्ताओ, तं जहा -वामा णाममेगा वामावत्ता० ४ १४ एवामेव चत्तारित्थीओ पण्णत्ताओ, तं जहा -वामा णाममेगा वामावत्ता० ४, ११५ । चत्तारि वणसंडा पण्णत्ता, तं जहा -वामे णाममेगे वामावत्ते० ४, १६ । एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा -- वामे णाममेगे वामावत्ते० ४ १७ ॥ सु० ५१ ॥ " छाया - चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा - आत्मनो नामैकोऽलमस्तु भवति नो परस्य १, परस्य नामैकोऽलमस्तु भवति नो आत्मनः २, एक आत्मनोsपि अलमस्तु भवति परस्यापि ३, एको नो आत्मनोऽलमस्तु भवति नो परस्य । । १ । चत्वारो मार्गाः प्रज्ञप्ताः, तद्यथा - ऋजुन मैक ऋजुः १, ऋजुर्नामैको वक्रः २, वक्रो नामैक ऋजुः ३, वक्रो नामैको वक्रः ४ |२| एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा - ऋजुर्नामैक ऋजुः ४ | ३ | , चत्वारो मार्गाः प्रज्ञप्ताः, तद्यथा - क्षेमो नामैकः क्षेमः १, क्षेमो नामैकोऽक्षेमः ४, १४१, एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि तथा क्षेमो नामैकः क्षेमः४, १५ J चत्वारो मार्गाः प्रज्ञप्ताः, तद्यथा - क्षेमो नामैकः क्षेमरूपः, क्षेमो नामैकोऽक्षेमरूपः ४, ।६ । एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा - क्षेमो नामेकः क्षेमरूपः ४, ७ ॥ चत्वारः शम्बूकाः प्रज्ञप्ताः तद्यथा - वामो नामैको वामाssaः १, वामो नामैको दक्षिणाऽऽवर्तः २, दक्षिणो नामैको वामाssवतः ३, दक्षिणो नामैको दक्षिणावर्तः ४, । ८ । एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा - वामो नामैको वामाऽऽवर्तः ० ४, ।९।
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy