SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ सुधा रीका स्था० ४३०२ सू० ४७ स्वाध्यायकर्त्तव्याकर्तव्यनिरूपणम् ६४१ निर्ग्रन्थप्रस्तावात्स्वाध्यायस्याकर्तव्यकर्तव्यविषयकं मूत्रत्रयमाह मूलम्-नो कप्पइ निग्गंथाण वा निग्गंथीण वा चउहिं महापडिवएहिं सज्झायं करित्तए, तं जहा-आसाढपाडिवए १, इंद. महपाडिवए २, कत्तियपाडिवए ३, सुगिम्हपाडिवए । णो कप्पइ निग्गंथाण वा निग्गथीण वा चउहिं संझाहिं सज्झायं करित्तए, तं जहा-पढमाए १, पच्छिमाए २, मज्झण्हे ३, अड्डरत्ते ४ कप्पइ निग्गंथाण वा निग्गंथीण वा चाउकालं सज्झायं करित्तए, तं जहा-पुत्वण्हे १, अवरण्हे २, पओसे ३, पच्चूसे४ासू०४७॥ ___छाया-नो कल्पते निग्रंन्यानां वा निर्ग्रन्थीनां वा चतसृषु महापतिपत्नु स्वाध्यायं कर्तुम् , तद्यथा-आपाढमतिपत् १, इन्द्रमहमतिपत् २, कार्तिकमतिपत् ३, सुग्रीष्मप्रतिपत् ४। नो कल्पते निर्ग्रन्थानां वा निम्रन्थीनां वा चतसृषु सन्ध्यासु स्वाध्यायं कर्तुम् , तद्यथा-प्रथमायाम् १, पश्चिमायाम् २, मध्याह्ने ३, निर्ग्रन्थके प्रकरणसे अब सूत्रकार स्वाध्यायमें कर्तव्यता-अकर्तव्यता विषयक्त सूत्रत्रयका कथन करते हैं। " नो कप्पह निग्गंधाण वा निग्गंधीण वा" इत्यादि सूत्रार्थ -चार महापतिपदाओंमें (एकममें ) निर्ग्रन्थ-निर्ग्रन्थियोंको स्वाध्याय करना योग्य नहीं है, जैसे-आषाढकी प्रतिपदामें १, इन्द्रमहकी प्रतिपदामें२, कार्तिककी प्रतिपदामें३ और सुग्रीष्मकी प्रतिपदामें४१॥ चार सन्ध्याओंमें निर्गन्ध-निन्धियोंको स्वाध्याय करना योग्य - नहीं है । जैसे-प्रथम सन्ध्यामें १, पश्चिम सन्ध्यामें २, मध्याह्नमें ३, और अर्धरात्रमें ।४-२ - નિર્ગ ને અધિકાર ચાલુ હોવાથી હવે સૂત્રકાર એ વાત પ્રકટ કરે છે કે નિર્ગથ-નિગ્રંથીઓએ કયારે સ્વાધ્યાય કર જોઈએ અને કયારે ન કરે न. "नो कप्पई निगाथाण वा निगंथीण वा" त्याle- ચાર મહાપ્રતિપદાઓમાં (વદ એકમે નિર્ગથ અને નિર્ચથીઓએ स्वाध्याय ४२ मे नही. (१) अषाढी ५४३, (२) मासे भासना ५वे, (3) ४४ भासना ५४३ मने सुश्रीमना-यैत्रना ५४वे. ચાર સંધ્યાએમાં નિર્થ થ–નિર્ણથીઓએ સ્વાધ્યાય કર જોઈએ નહીં. (१) प्रथम सध्यामा, (२) छेसी सध्याभां, (3) मध्याइने मन (४) मात्र
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy