SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ ६३० स्थानागसूत्र चत्वारि पुरुषजातानि प्रज्ञप्तानि, तद्यथा-कृशो नामैकः कृशशरीरः १ कुशो नामैको दृढशरीरः २, दृढो नामैकः कृशशरीरः ३, दृढो नामैको दृढशरीरः ४.१॥ चत्वारि पुरुष नातानि प्रज्ञप्तानि, तद्यथा-कृशशरीरस्य नामैकस्य ज्ञानदर्शनं समुत्पद्यते नो दृढशरीरस्य १, दृढशरीरस्य नामैकस्य ज्ञानदर्शनं समुत्पद्यते नो कृशशरीरस्य २, एकस्य कृशशरीरस्यापि ज्ञानदर्शनं समुत्पद्यते दृढशरीरस्यापि ३, एकरय नो कृशशरीरस्य ज्ञानदर्शनं समुत्पद्यते नो दृढशरीरस्य ॥ ४। सू० ॥४५॥ " चत्तारि पुरिसजाया पण्णत्ता" इत्यादिसूत्रार्थ-चार पुरुषजात कहे गये हैं, जैसे-कृश कृश १, कृश दृढ २, दृढ कृश ३ और दृढ दृढ ४ । पुनश्च-चार पुरुपजात कहे गये हैं, जैसे-कृश कृश शरीरवाला १, कृश दृढ शरीरवाला २, दृढ कृश शरीरवाला ३, तथा दृढ दृढ शरीरवाला ४ । पुनश्च-चार पुरुषजात कहे गये हैं, जैसे कृश शरीरवाले किसी एक पुरुषको ज्ञानदर्शन उत्पन्न होते हैं, दृढ शरीरवाले पुरुषको नहीं १ । दृढ शरीरवाले किसी एक पुरुषको ज्ञानदर्शन उत्पन्न होते हैं, कृश शरीरवाले पुरुषको नहीं २ । किसी एक कृश शरीरवाले पुरुषकोभी ज्ञानदर्शन उत्पन्न होते हैं तथा दृढ शरीरवाले पुरुषोकोभी ज्ञानदर्शन उत्पन्न होते हैं ३ । तथा जो कृश शरीरवाला पुरुष है उसकोभी ज्ञानदर्शन उत्पन्न नहीं होते हैं और जो दृढ शरीरवाला है उसकोभी ज्ञानदर्शन उत्पन्न नहीं होते हैं ४।। " चत्तारि पुरिसजाया पण्णत्ता" ध्याहसूत्राथ--या२ ॥२॥ पुरुषो -(१) दृश ४१, (२) इस दृढ़, (३) १८ दृश माने (४) १८ १८. मी ते ५ यार पाना पुरुष ४ा छ(१) श श शरी२ युत, (२) दृश ४८ शश२ युत, (3) ६८ पृश शरीर યુક્ત તથા (૪) દેઢ દેઢ શરીર યુક્ત વળી આ પ્રમાણે પણ ચાર પુરુષ પ્રકારે કહ્યા છે–(૧) કૃશ શરીર વાળા કેઈ એક પુરુષને જ્ઞાનદર્શન ઉત્પન્ન થાય છે, જયારે દઢ શરીરવાળા કેઈ એક પુરુષને જ્ઞાનદર્શન ઉત્પન્ન થતાં નથી. (૨) દઢ શરીરવાળા કઈ એક પુરુષને જ્ઞાનદર્શન ઉત્પન્ન થાય છે, જયારે કૃશ શરીરવાળા કેઈ એક પુરુષને જ્ઞાનદર્શન ઉત્પન્ન થતાં નથી. (૩) કેઈ એક કૃશ શરીરવાળા પુરુષને પણ જ્ઞાનદર્શન ઉત્પન્ન થાય છે અને કેઈ એક દઢ શરીરવાળા પુરુષને પણ જ્ઞાનદર્શન ઉત્પન્ન થાય છે. (૪) કોઈ એક કુશ શરીરવાળા પુરુષને પણ જ્ઞાનદર્શન ઉત્પન્ન થતાં નથી અને કેઈ એક દઢ શરીરવાળાને પણ જ્ઞાનદશન ઉત્પન્ન થતાં નથી.
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy