SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ શ્ય स्थानासूत्र दुःखफलविपाकसंयुक्तानि भवन्ति २, परलोके दुखीर्णानि कर्माणि इहलोके दुःखफलविपाकसंयुक्तानि भवन्ति ३, परलोके दुखीर्णानि कर्माणि परलोके दुःखफलविपाकसंयुक्तानि भवन्ति ४ । इहलोके सुचीर्णानि कर्माणि इहलोके सुखफलविपाकसंयुक्तानि भवन्ति १, इहलोके सुचीर्णानि कर्माणि परलोके सुखफलविपाकसंयुक्तानि भवन्ति २, एवं चतुर्भङ्गी ४ |१| सू० । ४४ । टीका - " चत्तारि विकहाओ " इत्यादि - विकथा: - विरुद्वाः - संयमबाधकतया प्रतिपक्षीभूताः, कथा: - वचनपद्धतय इति विकथाः, तचितस्रः प्रज्ञप्ताः, तद्यथा - स्त्री कथा - स्त्रीणां स्त्रीषु वा कथा स्त्रीकथा, स्त्रीकथायां विकथात्वं च संयमपरिपन्थित्वाद्बोध्यम् १श एवं भक्तकथा - भक्तं- भोजनं तस्य कथा २, देशकथा - ३ राजकथा-४ | सङ्कीर्ण - सङ्कीर्णमना: ". - इस पाठ में मनका स्वरूप कह दिया है. इसलिये अब सूत्रकार वचन का स्वरूप प्रकट करने के लिये विकथाका कथन करते हैं - " चत्तारि विकहाओ पण्णत्ताओ " - इत्यादि - ४४ 46 टीकार्थ-चार चिकथाएं कही गई हैं, जैसे - स्त्री कथा, १ भक्त कथा, २ देश कथा, ३ और राजकथा ४, । संघम में बाधक होने के कारण जो उसका प्रतिपक्ष होती है ऐसी वचन पद्धतियां विक्रथा हैं। स्त्रियों की कथा करना या स्त्रियों में बैठ कर कथा करना ही स्त्री कथा है । स्त्री कथा को विकथा कहने का कारण यह है कि वह संयम का परिपन्थी- चिपक्ष है | भक्त नाम भोजन का है, भोजन की कथाका नाम भक्त कथा है । સ'કી...–સંકીણુંમના: ' આ સૂત્રપાઠ દ્વારા મનનું સ્વરૂપ પ્રકટ કર્યું” છે. હવે સૂત્રકાર વચનનું સ્વરૂપ પ્રકટ કરવા નિમિત્તે વિકથા-કથાનુ સ્વરૂપ अ४८ ४रे छे. " चत्तारि विकहाओ पण्णत्ताओ " त्याहि 66 टीअर्थ - थार विस्थामा उही छे – (1) श्री था, (२) लस्तस्था, (3) देशस्था અને (૪) રાજકથા આ ચારે પ્રકારની કથાએ સયમના પાલનમાં ખાધકરૂપ હાવાને કારણે તેમને વિકથાઓ કહી છે. સ્ત્રીએ વિષે વાતે કરવી અથવા સ્ત્રીઓ વચ્ચે બેસીને વાતેા કરવી તેનું નામ સ્રીકથા છે. સ્રીકથાને વિકથા કહેવાનું કારણ એ છે કે તે સંયમની પરિપન્થી ( વિપક્ષભૂત ) છે. એટલે લેાજન–ભાજન સમધી વાતને ભક્તકથા કહે છે, દેશ વિષેની કથાને , ભક્ત
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy