SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ ૬૦૨ स्थानास सूत्रपट्कस्थापना यथाभङ्गा सूत्रसंख्या सामान्यंमाति-कुल कुल-चल भाति-वल ४-१ कुल-रूप जाति-रूप ४-१ बल-रूप ४-६ जास्यादि चतुष्टययुक्तं सामान्य मूत्रम् १ संकलितमूत्राणि सप्त ७ अथ हस्तिष्टान्तेन माह - मूलम्-चत्तारि हत्थी पण्णत्ता, तं जहा-भद्दे १, मंदे २, मिए ३, संकिपणे । एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-भदे १, मंदे २, मिए ३, संकिपणे ४। १। चत्तारि हत्थी पण्णत्ता, तं जहा-भद्दे णाममेगे भद्दमणे १, भदे णाममेगे मंदमणे २, भदे णाममेगे मियमणे ३, भद्दे णाममेगे संकिण्णमणे ४, एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-भद्दे णाममेगे भदमणे १, भदे णाममेगे मंदमणे २, भद्दे णाममेगे मियमणे ३, भदे णामसेगे संकिपणसणे ४, २॥ चत्तारि हत्थी पण्णत्ता, तं जहा-मंदे णाममेगे भदमणे १, मंदे णाममेगे मंदमणे २, मंदे णाममेगे मियमणे ३, मंदे णाममेगे संकिण्णमणे ४, एवामेव चत्तारि पुरिसजाया पण्णत्ता, तं जहा-मंदे णाममेगे भद्दमणे, तं चेव । । ३.।
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy