SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ सुधा टोका स्था० ४ उ. २ सू०४१ पुरुषजातनिरूपणम् पुरुषजाताधिकारादेवाष्टादशसूत्रीमाह - ५१३ मूलम् - चत्तारि पुरिसजाया पण्णत्ता, तं जहा - अज़्ज़े णाममेगे अज्जे ४, १, वारि पुरिसजाया पण्णत्ता, तं जहा अज्जे नाममेगे अजपरिणए ४, २ एवं अजरुवे ३, अजमणे ४, अज्जसंकप्पे ५, अज-पन्ने ६, अजदिट्ठी ७, अज्जसीलायारे ८, अजववहारे ९, अजपर मे १०, अजवित्त ११, अजजाई १२, अजभासी १३, अजओभासी १४, अजसेवी १५, एवं अज्जपरियाए - १६, अज्जपरियाले १७ एवं सत्तर आलावगा १७ जहां दीर्णणं भणिया, तहा अजेणवि भाणियन्त्रा, चत्तारि पुरिसजाया पण्णत्ता, तंजहा--अज़े णाममेगे अज्जभावे १ अ णाममेगे अणजभावे २, अणज्जे णाममेगे अज्जभावे ३, अणज्जे णाममेगे अणज्जभावे ४, १८ । सू० ४१ । छाया - चचारि पुरुषजातानि प्रप्तानि तद्यथा - आर्यों नामैक आर्य : ४,१, चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा-आर्थी नामैक आर्यपरिणतः ४, २ कर प्रत्येक की चतुर्भङ्गी बना लेना चाहिये । इन पर्दों की व्याख्या इसी चतुर्थ स्थान के प्रथम उद्देशक में द्वितीय सूत्र में देख लेना चाहिये ॥४० पुरुषजात के अधिकार को लेकर अब सूत्रकार अष्टादश सूत्रीका कथन करते हैं-" चत्तारि पुरिसजाया पण्णत्ता " - इत्यादि - ४१ સ્પષ્ટીકરણને આધારે સમજી લેવા. આ પટ્ઠાની વ્યાખ્યા ચતુર્થ સ્થાનના પહેલા ઉદ્દેશાના ખીજા સૂત્રમાં આપવામાં આવી છે, તે ત્યાંથી વાંચી લેવી સૂ. ૪૦ના પુરુષ જાતના અધિકાર ચાલી રહ્યો છે, તે સંબધને અનુલક્ષીને સૂત્રકાર ૧૮ સૂત્ર દ્વારા પુરુષ પ્રકારનું કથન કરે છે, " चत्तारि पुरिसजाया पण्णत्ता " त्याहि- स ७५
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy