SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ४ २०२ सू०३९ प्रतिसलीनाप्रतिसंलीननिरूपणम् . ५८५ " चत्तारि पडिसंलीणा" इत्यादि-पुनः प्रतिसंलीनाश्चत्वारः प्रज्ञप्ताः, तद्यथा-मन प्रतिसंलीना-कुगलमनस उदीरणेन अकुशलमनसो निग्रहेण च प्रतिसंलीनं-संनिरुद्धं मन.-चित्तं यस्य स तथा । एवं वाकाययोरपि वोध्यम् । तथाइन्द्रियप्रतिसंलीनो-मनोज्ञामनोज्ञशब्दादिविषयेषु रागद्वेषनिवारकः, उक्त च " अपसत्थाण निरोहो जोगाणमुदीरणं च कुसलाणं । कज्जमि य विही गमणं जोगे संलीणया भणिया ।१।" सद्देसु य भदयपावएसु सोयविसमुवागएम् । तुडेण व रुटेण व समणेण सया न होयध्वं ॥२॥" छाया-" अप्रशस्तानां निरोधो योगानामुदीरणं च कुशलानाम् । कार्ये च विधिना गमनं योगे सलीनता भणिता।१। शब्देषु भद्रकपापकेषु श्रोत्रविषयमुपगतेषु । तुष्टेन वा रुष्टेन वा श्रमणेन सदा न भवितव्यम् । २ ।" इति, ३॥ एवं शेषेन्द्रियेष्वपि प्रतिसंलीनता वोध्या । '" चत्तारि पडिसलीणा" इत्यादि पुनः प्रतिसंलीन जो मनः प्रतिसंलीन आदिके भेदसे चार कहे गये हैं, उनका अभिप्राय ऐसा है कि कुशल मनके उदीरणसे और अकुशल मनके निग्रहसे जिसने अपने मनको प्रतिसंलीन कर लिया (रोकदिया) है वह " प्रतिसंलीन मनाः " है । इसी तरहसे वचन और कायके सम्बन्धमें भी जानना चाहिये । तथा इन्द्रियसलीन वह है जो मनोज्ञ और अम-नोज्ञ शब्दादि विषयोंमें राग-द्वेषका निवारक होता है। कहाभी है "अपसत्थाण निरोहो" इत्यादि । इसी प्रकारसे शेष इन्द्रियोमें भी प्रतिसंलीनताकी व्याख्या कर लेनी चाहिये। । चत्तारि पडिसलीणा" त्याह-प्रतिम दीनना मन: प्रतिसीन माह જે ચાર ભેદ કહ્યા છે તેનું સ્પષ્ટીકરણ-કુશલ મનના ઉદીરણથી અને અકુશલ - મનના નિગ્રહથી જેણે પિતાના મનને પ્રતિસંલીન કરી દીધું છે, તેને “પ્રતિસલીમના કહે છે. એ જ પ્રમાણે વચન અને કાયને વિષે પણ સમજવું ઈન્દ્રિય પ્રતિસંલીન એ છે કે જે મને અને અમને શબ્દાદિ વિષયમાં રાગ देपना निवा२४ सय छे. ४यु ५५ छ -." अपसत्थाणनिरोहो" त्याlt. એ જ પ્રમાણે બાકીની ઈન્દ્રિમાં પણ પ્રતિસલીનતાની વ્યાખ્યા સમજી स ७४
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy