SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ ५७४ स्थानास्त्रे छाया-चतस्रो गोरसविकृतयः प्रज्ञप्ताः, तद्यथा-क्षीरं १, दधि २, सर्पिः ३, नवनीतम् ४॥ ११ चतस्रः स्नेहविकृतयः मज्ञप्ताः, तद्यथा-तेलं १, घृतं २, वसा ३, नवनीतम् ।४।२। चतस्रो महाविकृतयः प्रज्ञप्ताः, तद्यथा-मधु १, मांसं २, मयं ३, नवनीतम् ४।३।। मू० ३५ ॥ टीका-" चत्तारि" इत्यादि-गोरसशब्दो रूढया गोमहिष्यादिदुग्धमभृतिरसवाचकः, गवां रस इति व्युत्पत्त्या योगार्थों नान स्वीकृतः, तद्रूपा विकृ. तयो गोरसविकृतयः ताश्चतस्तः प्रज्ञप्ताः, तद्यथा-क्षीरं-दुग्धं १, दधि २, सर्पिः -घृतम् ३, नवनीतं-' मक्खन ' इति प्रसिद्धम् ।४। १ ॥ चत्तारि सिणेह" इत्यादि-चततः स्नेहविकृतयः, प्रज्ञप्ताः, तद्यथातैलं १, घृतं २, वसा-' चर्वी ' इति भाषामसिद्धा ३, नवनीतम् ४।२। ___" चत्तारि महे"-त्यादि-चतस्रो महाविकृतयः प्रज्ञप्ताः तद्यथा-मधु १, मांसं २, मधं ३, नवनीतं चेति ४ । ३ । सू० ३५ । गोरस विकृतियां चार कही गई हैं, दूध-दही-घी मक्खन ४ । स्नेह विकृतियां चार हैं-तेल-घी-वसा-नवनीत ४ । चार महाविकृतियां हैं, मधु-मांस-मद्य-मक्खन ४ । "गवारसः "-गायका जो रस है वह गोरस है, ऐसी व्युत्पत्ति योगार्थ यहां नहीं लिया गया है । गोरस रूप जो विकृति है वह गोरस विकृति है। ये गोरस विकृतियां क्षीर-दूध आदिक रूप है । स्नेह विकृतियोंमें जो वसा विकृति आई है उसका अर्थ चर्वी है ।। सू. ३५ ॥ अव मुत्रकार कूटागारको और कूटागारशालाको दृष्टान्त रूपसे तथा पुरुष एवं स्त्रीको दाष्टान्तिक रूपसे कहने की इच्छासे चार सूत्रोंका ગેરસ વિકૃતિ ચાર કહી છે-દૂધ, દહીં, ઘી અને માખણ. નેહ વિકૃતિ પણ ચાર કહી છે-તેલ, ઘી, વસા (ચબી) सन नवनीत (मामा) । ચાર મહાવિકૃતિ કહી છે–મધ, માંસ, મદ્ય અને માખણ. ગેરસ શબ્દ રૂઢિગત રૂપે ગાય, ભેંસ આદિના દુગ્ધાદિ રસને વાચક छ. “ गवारसः" "यन २ २स तनुं नाम ॥२" सेवी व्युत्पत्ति | પ્રાપ્ત થતું અર્થ અહીં લેવાનું નથી. ગેરસ રૂપ જે વિકૃતિ છે તેનું નામ ગોરસ વિકૃતિ છે તે ગોરસ વિકૃતિ દૂધ આદિ રૂપ છે. સ્નેહ વિકૃતિના પ્રકારમાં જ “વફા” શબ્દ પર આવ્યું છે તેને અર્થ “ચબી થાય છે. આ સૂ. ૩૫ હવે સૂત્રકાર કૂટાગારને અને કૂટાગારશાલાને દષ્ટાન્ત રૂપે અને પુરુષ તથા સ્ત્રીને દાર્જીતિક રૂપે પ્રકટ કરવાના હેતુથી ચાર સૂત્રોનું કથન કરે છે.
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy