SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ४ उ०१ सू० ३५ विकृतिस्वरूपनिरूपणम् ईशानस्य खलु देवेन्द्रस्य देवराजस्य सोमस्य महाराजस्य चतस्रोऽग्रमहिष्यः प्रज्ञप्ताः, तद्यथा- पृथिवी १, रात्री २, रजनी २, विद्युत् ४ यावद् वरुणस्य |सू० ३४॥ ' वाक्या टीका - " चमरस्से " - त्यादि - चमरस्य - तदाख्यस्य, 'खल लङ्कारे, असुरेन्द्रस्य असुरकुमारराजस्य - तत्सम्बन्धिनः सोमस्य तदाख्यलोकपालस्य चतस्रोऽग्रमहिष्यः प्रज्ञप्ताः, तद्यथा - कनका १, कनकलता २ चित्रगुप्ता २, वसुन्धरा ४। एवं - सोमवत्, यमस्य वरुणस्य वैश्रवणस्य च प्रत्येकं चतस्रोऽग्रम - हिष्यो बोध्याः । एवं सर्वत्रेशान पर्यन्तानां सर्वेषामिन्द्राणां तत्तल्लोकपालानां प्रत्येकं तत्तन्नान्योऽग्रमहिष्यो वोध्याः । सू० ३४ | ५७३ पूर्व देववक्तव्यता मोक्ता, देवत्वं च विकृतित्यागाद्भवतीति सूत्रत्रयेण विक्रतिस्वरूपमाद मूत्रम् - चत्तारि गोरसविगईओ पण्णत्ताओ, तं जहा - खीरं १, दहिं २, सप्पिं ३, णवणीयं ४। १ । चत्तारि सिणेहविगईओ पण्णत्ताओ, तं जहा-तेलं १, घयं २, वसा ३, णवणीयं ४ । २ । चत्तारि महाविगईओ पण्णत्ताओ, तं जहा- महुं १, मंसं २, मज्जं ३, णवणीयं ४ | ३ | सू० ३५ ॥ राजकी चार अग्रमहिषियों पृथिवी १ रात्री २, रजनी ३, विद्युत् ४ हैं । ऐसे इनके लोकपाल वरुण तक प्रत्येककी चार चार अग्र महिषियोंको जानना चाहिये || सू० ३४ ॥ कथित देवत्व चिकृतिके त्यागसे होता है । अतः अब सूत्रकार विकृतिका स्वरूप तीन सूत्रोंसे प्रगट करते हैं । " चत्तारि गोरसविगईओ पण्णत्ताओ " इत्यादिमश्रमहिषीयो छे तेभना नाम या प्रमाणे छे - (१) पृथिवी, (२) रात्री, (3) રજની અને (૪) વિદ્યુત તેમના વરુણુ પર્યન્તના મીજા ત્રણ લેકપાલાની અગ્રમહિષીઓ વિષે પણ એવું જ કથન સમજવું. ॥ સૂ. ૩૪ ૫ ઉપર્યુક્ત દેવત્વની પ્રાપ્તિ વિકૃતિના ત્યાગથી થાય છે. તેથી હવે સૂત્રકાર ત્રણ સૂત્રા દ્વારા વિકૃતિનું સ્વરૂપ પ્રકટ કરે છે. “ चत्तारि गोरसविगईओ पण्णत्ताआ" इत्याह -g
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy