SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ ५४८ स्थानागसूत्रे यामाः, चत्वारो यामा यस्मिन् स चतुर्यामः स एव चातुर्यामस्तं चातुर्याम-चतुमहाव्रतरूपं, धर्म-दुर्गतिगर्तनिपतज्जन्तुजातत्राणदानक्षमलक्षणं, प्रज्ञपयन्ति-उपदिशन्ति, तद्यथा-रावस्मात् माणातिपातात् विरगणं-निवृत्तिः, सर्वस्मात् मृपावादात , विरमणम् , सर्वस्माद् अदत्तादानाद्-अदत्तग्रहणाद, विरमणम् , सर्वस्माद वहि दानाद् विश्मणम्-आदीयत इत्यादानं-परिग्राह्य वस्तु तच्च धर्मोपकरण मपि भवतीत्यत आह-' वहिद्ध '-त्यादि-बहिस्ता-धर्मापकरणादू बहिर्भूतं यद् आदानं तद् बहिर्दाऽऽदान-धर्मोंपकरणातिरिक्तवन्तुग्रहणं, तस्माद् विरमणमित्यर्थः। इह च मैथुनं परिग्रहेऽन्तर्भवति, यतोऽपरिगृहीता स्त्री न भुज्यत इति स्त्रिया अपि धर्मोपकरणातिरिक्तत्वेन प्रत्याख्येयत्वे सिद्धे तत्मत्याख्यानाय विशेषतः प्रयासाकरणास्पत्याख्येयस्य प्राणातिपातमभृतेश्चातुर्विध्यामरय चातुर्यामतेव । मसे यहां प्रथम तीर्थर आदिनाथ और अन्तिम तीर्थङ्करमहाबीर गृहीत हुवे हैं । दुर्गतिमें पतित होने से जीवोंको जा बचाता है वह-धर्म है । सावद्य कर्मो से [ कार्यों से ] विरति होना यह-यम है, ययही याम है । चार याम जिसने हो वह चातुर्याम है । चार महावत रूप यमही चातु. मि है ऐसा जो ग्रहण किया जाता है वह-आदान है । ऐसा आदान परिग्राह्य-ग्रहण करने योग्य पदार्थ है। इस तरहसे धर्माप्रकरणभी आदानमें आजाता है, अत:-आदानमें वह परिगृहीत (गुथा हुवा) न हो इसलिये " बहिई " पद दिया गया है। धर्मापकरणसे बहिर्भूत पदार्थों का जो आदान है वह बहिादान है। मैथुनको परिग्रहमें अन्तर्भूत कर लिया गया है। क्योंकि--अपरिगृहीत स्त्री भोग्य नहीं होती है इसलिये स्त्रीभी धर्मोपकरणले अतिरिक्त होनेले छोडने योग्य कही गई है अतः उसमें प्रत्याख्येषता सिद्ध होने पर उसका ગૃહીત થયા છે, જેને દુર્ગતિમ પડતાં જે બચાવે છે, તે ધર્મ છે. सावध भाथी ( पापयुद्धत अथी ) विति य तेनु नाम 'यम' છે, તે યમનું નામ જ “યામ” છે જેમાં ચાર યામ હે ય તેને ચાતુર્યામ કહે છે. ચાર મહાવ્રત રૂપ યામ જ ચાતુર્યામ છે, એવું જે ગ્રહણ કરવામાં આવે છે તેનું નામ આદાન છે એવું આદાન પરિગ્રાહ્ય ( ગ્રડણ કરવા ચોગ્ય) પદાર્થ છે. આ રીતે ઘર્મોપકરણ પણ આદાનમાં આવી જાય છે, તેથી આદીनमा त परिहात नही ४२वाने भाट “ बहिर्द्ध" ५६ भूवामा व्यु છે. ધર્મોપકપણ સિવાયના પાર્થોનું જે આદાન છે તેને “બહિદ્ધાદાન” બહિરદાન કહે છે તેના ગ્રહણને ચતુર્યામ ધર્મમાં નિષેધ કર્યો છે. મિથુનને પરિગ્રહમાં જ સમાવી લીધું છે, કારણ કે અપરિગ્રહીત આ ભાગ્ય હોતી નથી, તેથી સ્ત્રીને પણ ધર્મોપકરણ સિવાયની વસ્તુઓમાં સમાવેશ થાય છે, તે કારણે
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy