SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ स्थानादसूत्र 'कालसंसारः 'कालस्य-समयावलिकादिलक्षणस्य संसार:-चक्रन्यायेन परिभ्रमणं, पल्योपमादिकालविशेपविशेपितं वा यद् भ्रमणं कस्यापि जीवस्प नरकादिषु स कालसंसारः, यद्वा-यस्मिन् पौरुष्यादि के काले संसारो व्याख्यायते स कोलोऽपि संसार उच्यते, अभेदात् ३। 'भावसंसारः '-भावानामौदयिकादीनां वर्णादीनां वा संसार:-संसरणपरिणामो भावसंसार इति । सू० २३ । पूर्व द्रव्यादि संसार उक्तः, स चानेकनयैर्दृष्टिवादे विविच्यत इति दृष्टिबादं सभेदं निरूपयितुमाह - ____ मूलम्-चउबिहे दिट्रिवाए पण्णत्ते, तं जहा-परिकम्मं १, सुत्ताइं २, पुबगए ३, अणुजोगे ४।। सू० २४ । ___ छाया-चतुर्विधो दृष्टिवादः प्रज्ञप्तः तद्यथा-परिकर्म १, सूत्राणि २, पूर्व गतम् ३, अनुयोगः ४ ॥ सू० २४ ॥ समयावलिकादि रूप कालकाजो चक्र न्यायसे परिभ्रमणहै वह कालसंसार है। अथवा-नरकादिकोंमें किसी जीवका पल्योपम आदि रूपकाल विशेष से विशेषित जो परिभ्रमण है वह-संसार है। अथवा-जिस पौरुषी आदिक कालमें संसार व्यवहार होता है वह कालभीअभेद उपचारसे काल कहा गया है । औदयिक (औदायिक) आदि भावोंका अथवा वर्णादि रूप गुणोंका जो परिभ्रमणरूप परिणमन है वह भावसंसार है । सू० २३।। कथित द्रव्यादि संसार अनेक नयोंसे दृष्टिवाद में विचलित हुवा है-अतः अब सूत्रकार भेद सहित उसी दृष्टिवादका निरूपण करते हैं. ___" चउविहे दिहिवार पण्णत्ते" इत्यादिસમય, આવલિકા આદિ રૂપ કાળનું જે ચક ન્યાયથી પરિભ્રમણ છે. તે કાળસંસાર છે, અથવા નરકાદિકમાં કઈ જીવનું પલ્યોપમ આદિ કાળવિશેષ યુક્ત જે પરિભ્રમણ છે, તેનું નામ કાળસંસાર છે અથવા જે પ્રહર આદિ કાળથી સંસાર-વ્યવહાર ચાલે છે, તે કાળને પણ અભેદેપચારથી કાળસ સાર કહ્યો છે. ઔદયિક આદિ ભાવનું અથવા વર્ણાદિ રૂપ ગુણોનું જે પરિભ્રમણરૂપ પરિણમન છે, તે ભાવસંસાર છે. જે સૂ૨૩ છે પહેલાના સૂત્રમાં દ્રવ્યાદિ સંસારનું નિરૂપણ કરવામાં આવ્યું, તે સંસા રની અનેક નયે દ્વારા દષ્ટિવાદમાં વિચારણા થઈ છે, તેથી હવે સૂત્રકાર દષ્ટિपाउनु सजित नि३५५५ ४३ छ-" घउबिहे दिद्विवाए पण्णत्ते " त्या
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy