SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ ५२६ स्थानांस णाम् , ईशानवद्-माहेन्द्र - लान्तक - सहस्राराच्युतेन्द्राणां लोकपाला भवन्तीति पर्यवसितम् । " चउब्धिहा वाउकुमारा" इत्यादि-वायुकुमारश्वत्वारः प्रज्ञप्ताः, तद्यथाकाल: १, महाकाल:२, वेलम्बः ३, प्रभञ्जनः । एते पातालकलशस्वामिनः सन्तीति। ___चउबिहा देवा" इत्यादि-देवाश्चतुर्विधाः प्रज्ञप्ताः, तघथा-भवनवासिनः १, वानव्यन्तराः २, ज्योतिष्काः ३, विमानवासिनः ४। इति। सु० १९ । पूर्व देवानां संख्या प्रोक्ता, संख्येव प्रमाणमिति प्रसङ्गात् प्रमाण-स्वरूपं निरूपयितुमाह मूलम्---चउबिहे पमाणे पण्णत्ते, तं जहा-दव्यप्पमाणे १, खेतप्पमाणे २, कालप्पमाणे ३, भावप्पमाणे ४। सू. २० । लान्तक, सहस्रार और अच्युत इन इन्द्रोंके लोकपाल हैं ऐसा निष्कर्ष समझना चाहिये। ___ "चउब्धिहा बाउकुमारा" इत्यादि-चायुकुमार जो चार प्रकारके कहे गये हैं जैसे-काल १, महाकाल २, वेलम्ब ३ और प्रभञ्जन ४, सो ये सब वायुकुमार पातालकलशोंके स्वामी हैं। भवनवासी आदिके भेदसे जो चार भेद देवोंके कहे गये हैं, वे स्पष्ट हैं ॥ सू० १९॥ पहले जो देवोंकी संख्या कही गई है वह संख्याही प्रमाणस्वरूप होती है । अत:-इसी प्रसङ्गको लेकर सूत्रकार प्रमाणके स्वरूपका निरूपण करते है । " च उबिहे पमाणे पण्णत्ते" इत्यादि-- ઈશાનેન્દ્રના લકપાલે જેવા છે-એટલે કે સોમ, યમ, વિશ્રવણ અને વરુણ છે. આ રીતે એકાંતરે આવતા દેવલોકના ઈન્દ્રોના લેકપાલનાં નામ સરખાં જ છે. " चउन्विहा वाउकुमारा" त्याह वायुभाशन नीय प्रमाणे ॥२ १२ ४ा छ-(१) , (२) मा . ४८, (3) वेस अने. (४) प्रमन. मां वायुमारे। पाता . શેના સ્વામી છે. દેના ભવનવાસી આદિ જે ચાર ભેદ કહ્યા છે તેનું કથન સ્પષ્ટ હોવાથી અહીં તેમનું વધુ વિવેચન કર્યું નથી. છે સુ. ૧૯ છે પહેલાના સૂત્રમાં દેવેની સંખ્યા કહેવામાં આવી, તે સંખ્યા જ પ્રમાણ સ્વરૂપ હેય છે. તે સંબંધને અનુલક્ષીને હવે સૂત્રકાર પ્રમાણના સ્વરૂપનું नि३५५ ४रे छ. " चउविहे पमाणे पण्णत्ते " ध्याह
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy