SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ ५२० स्थानासो ' चत्वारो लोकपालाः प्रज्ञप्ताः' इत्यनुवर्तते ते यथा-कालपाल: १, कोलपाल: ., शैलपालः ३, शङ्खपाल: ४। इति।। " एवं भूयाणंदस्से"-त्यादि-एवम् अनन्तरोक्तधरणेन्द्रस्येव, भूतानन्दस्य -तदाख्यस्यौदीच्यनागकुमारराजस्य, चत्वारो लोकपालाः प्रज्ञप्ताः, ते यथाकालपालः १ कोलपालः २, शङ्खपालः ३, शैलपालः ४। इति । । " वेणुदेवस्से "-त्यादि-वेणुदेवस्य-तनाम्नो दाक्षिणात्यसुपर्णकुमारेन्द्रस्य चत्वारो लोकपालाः प्रज्ञप्ताः ते यथा-चित्रः १, विचित्रः २, चित्रपक्षः ३, विचि. अपक्ष: ४। इति। ____ " वेणुदालिस्से" - त्यादि-वेणुदाले:-तदाख्यस्यौदीच्यसुवर्णकुमारेन्द्रस्य चत्वारो लोकपालाः प्रज्ञप्ताः, ते यथा-चित्रः १, विचित्रः २, विचित्राक्षः ३, चित्रपक्षः ४॥ इति । " हरिकंतस्से "-त्यादि-हरिकान्तस्य-तदाख्यस्य दाक्षिणात्यविद्युत्कुमारे. न्द्रस्य चत्वारो लोकपालाः प्रज्ञप्ताः, ते यथा-प्रभः १, सुमभः २, प्रभकान्तः३, सुमभकान्तः ४। इति । पालोमें संख्याका आगे पीछे हुवा है, धरणका तीसरा शैलपाल यहाँ चौथे स्थानपर है और यहाँके चौथे स्थानका लोकपाल वहाँ तीसरे स्थानपर आया है । वेणुदेव-और वेणुदालि ये दो इन्द्र सुपर्णकुमारोमें होते हैं, दक्षिणार्धके अधिपति वेणुदेवके लोकपालों में चित्र-विचित्र चित्रपक्ष-विचित्रपक्ष हैं। तथा वेणुदालि जोकि उन्तरार्धके अधिपति है उसके लोकपाल चित्र-विचित्र-विचित्रपक्ष चित्रपक्ष हैं यहाँभी पहेलेका चौथा दूसरेका तीसरा होगया है। ___ हरिकान्त-और हरिसह यह दो इन्द्र विद्युत्कुमारों में हैं, इनके लोकपालोंके नाम प्रभ १, सुप्रभ २, स्तुप्रभकान्त ३, और प्राकान्त है। લિકાનાં નામ ઊલટા સૂલટી કરવાનું કહ્યું છે તેમ અહીં પણ કરવું જોઈએ. એટલે કે ધરણને ત્રીજે લેકપાલ (શૈલપાલ) ભૂતાનંદને ચોથે લોકપાલ છે અને ધરણને ચેાથે લેકપાલ ભૂતાનંદને ત્રીજે લોકપાલ છે. વેણુદેવ અને વેણુદાલિ, આ બે સુપર્ણકુમારેના ઈદ્રો છે દક્ષિણના અધિપતિ વેણુદેવના લોકપાલનાં નામ ચિત્ર, વિચિત્ર, ચિત્રપક્ષ અને વિચિત્રપક્ષ છે અને ઉત્તરાધના અધિપતિ વેણુદાલિના લેકપાલનાં નામ આ પ્રમાણે છે-ચિત્ર, વિચિત્ર, વિચિત્રપક્ષ અને ચિત્રપક્ષ. અહીં પણ ત્રીજા અને ચોથા લોકપાલનાં નામ ઉપર મુજબ ઊલટા સૂલટી સમજવા. - હરિકાન્ત અને હરિસહ, આ બે ઈદ્રો વિઘુકુમારના છે. હરિકાન્ત દક્ષિણાર્ધને અધિપતિ છે અને હરિસહ ઉત્તરાર્ધન અધિપતિ છે. તેમનાં
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy