SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ ५०० स्थानाशास्त्र तुर्विधं प्रज्ञप्तम् , तद्यथा-मनोदुष्प्रणिधान=चि तस्याऽऽत्तरौद्रादिरूपतया प्रयोगः १, एवं वाकायोपकरणदुष्पणिधानान्यपि विज्ञेयानि ।। " एव "-मिति, एवम् ईदृशं मनःपभृतिदुष्पणिधानं नैरयिकाणां पञ्चेन्द्रि. याणां-संज्ञिमनुष्य तिरश्चां, यावद् वैमानिकानां वैमानिकपर्यन्तानां भवति, न त्वेकेन्द्रियविकलेन्द्रियासंक्षिपञ्चेन्द्रियाणाम् ,तेपां मनःपभृति प्रणिधानासम्भवात्।।सू.१७॥ पुरुषाधिकारादेवान्यप्रकाराणि चतुर्दशपुरुषसूत्राण्याह-- मूलम्-चत्वारि पुरिसजाया पण्णत्ता, तं जहा--आवायभदए णाममेगे संवासभदए १, संवासमदए णाममेगे णो आवायभदए २, एगे आवायभदएवि संवासभदएवि ३, एगे णो आवायभदए णो वा संवासभदए ।४।१। __ चत्तारि पुरिसजाया पण्णता, तं जहा-अप्पणो णाममेगे वजं पासइ णो परस्स १, परस्स णाममेगे बजं पासइ णो अप्पणो २, अप्पणो णासमेगे वजं पाप्तइ परस्सवि ३, अप्पणो णाममेगे वजं णो पासइ णो परस्सवि ।४॥ २॥ चत्तारि पुरिसजाया पण्णत्ता, तं जहा-अप्पणो गाममेगे वज्ज उदीरेइ णो परस्स ४॥ ३॥ वाग्दुष्प्रणिधान-और कायदुष्पणिधान के सम्बन्ध में भी जानना चाहिये, ऐसा यह मनोदुष्प्रणिधान आदि नैरयिकों में पञ्चेन्द्रिय मनुध्य तिर्यञ्चों में यावत् वैमानिकों में होती है। एकेन्द्रिय विकलेन्द्रिय और असंज्ञी पञ्चेन्द्रियों में मनोदुष्प्रणिधान वचनदुष्प्रणिधान आदि नहीं होते। क्यों कि-इनमें इनका अभाव कहा गया है ॥ सू.१७ ॥ ચિત્તને આર્ત, રૌદ્ર આદિ રૂપે પરિણત કરવું તેનું નામ મને દુપ્રણિધાન છે. એ જ પ્રકારનું કથન કાયદુપ્રણિધાન, વાદગ્ગણિધાન અને ઉપકરણ દુશ્મણિધાનના વિષયમાં પણ સમજી લેવું. આ દુષ્પણિધાનેને સદ્ભાવ નારકમાં, પંચેન્દ્રિય મનુષ્ય અને તિર્યમાં તથા વૈમાનિક પર્યાના જામાં હોય છે. પરંતુ એકેન્દ્રિય, વિલેન્દ્રિય અને અસંજ્ઞી પંચેન્દ્રિય જીવોમાં મનદુપ્રણિધાન, વચનદુપ્રણિધાન આદિને સદ્ભાવ હેતે નથી, કારણ કે તે જીવેમાં મન, વચન અને ઉપકરણને અભાવ કહ્યો છે. આ સ. ૧૭ !
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy