SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ४ उ०१ सू०१६ फलदृष्टान्तेन पुरुषादिनिरूपणम् ४२५ एवमेव चत्वारि पुरुषजातानि प्रज्ञप्तानि, तयथा-आमो नाम एकः आममधुरफलसमानः १, आमो नामकः पवमधुरफलसमानः २, पक्वो नामकः आममधुरफलसमानः ३, पक्वो नामैकः पक्यमधुरफलसमानः ४ । सू० १६ ॥ टीका-" चत्तारि फला" इत्यादि-चत्वारि चतुः संख्यानि, फलानि प्रज्ञप्तानि, तद्यथा-आमम्-अपक्वम् सत् आममधुरम्-आममिव किञ्चिन्मधुरम् एकं-किश्चित्फलं भवति, ' नामे' ति चतुर्वेपि भङ्गेषु वाक्यालङ्कारे १, तथाआमम् अपक्वं सत् पक्वमधुरम्=पक्वमिवात्यन्त मधुरम् , एक-कञ्चित् फलं भवति २, वथा-पक्वं-परिपाकप्राप्तं सत् आममधुरम् आममिव किञ्चिन्मधुरम् , एकं फलं भवति ३, तथा-पक्वं परिणतं सत् पक्वमधुर-पक्वमिवोत्कृष्टमधुरमेकं फलं भवति।। जो पक जाने पर पके हुवे फल का जैसा उत्कृष्ट मधुर होता है ४ इसी प्रकार चार प्रकार के पुरुष कहे गये हैं, एक वह जो आम मधुर फल का समान होता है १ दूसरा वह जो पक्व मधुर फल का समान होता है-२ तीसरा वह जो पक जाने पर भी अपक्व आम फल के समान होता है ३ चौथा वह जो कि- पक्व हुवे पक्व फल का जैसा ही होता है ४ यहां-आम शब्द से अपक्व फल लिया गया है और-पक्व शब्द से पका हुवा फल लिया गया है " नाम" पद सर्वत्र वाक्यालङ्कर में प्रयुक्त हुवा है। एक फल ऐसा होता है जो आम होता हुवा आम जैसा ही मधुर होता है, अर्थात्-किञ्चित् मधुर होता है-१ एक फल ऐसा होता है जो आम होता हुवा भी पके हुवे फल जैसा अत्यन्त જેવું અત્યન્ત મધુર હોય એવું ફળ (૩) પાકું હોવા છતાં કેરીના જેવું સહેજ મધુર ફળ. (૪) પાકીને ઉકૃષ્ટ રૂપે મધુર થયેલું ફળ. એ જ પ્રમાણે પુરુષના પણ ચાર પ્રકાર કહ્યા છે–-(૧) અપકર કેરીના જેવા (૨) અપકવ હેવા છતાં '५४५ मधु२ ५५ समान, (3) ५४१ वा ७i म५४१ ५१ समान मन (४) ५४१ ४ ५४५ समान मधुर, २मा सूत्रमा “आम"-"श" मा ५४ बा२॥ ३॥' गृहीत' ये छे. ' ५४५' ५४थी पातु ३१ गडीत येस छे. હવે ફળના ચાર પ્રકારનું સ્પષ્ટીકરણ કરવામાં આવે છે– (૧) કે ફળ એવું હોય છે કે તે જ્યારે અપકવ (કાચું) હોય છે ત્યારે આમ (કેરી) જેવું જ મધુર હોય છે એટલે કે સહેજ મધુર હોય છે. (૨) કઈક ફળ એવું હોય છે કે જે અપકવ છેવા છતાં પણ પકવ ફળના જેવું અત્યંત મધુર હોય છે.
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy