SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ स्थानाकसूत्रे पूर्व प्रतिमा प्रोक्ता, सा च जीवास्तिकाये एव सम्भवतीति तद्विपरीवाजीचास्तिकायं सभेदं निरूपयति मूलम् - चत्तारि अस्थिकाया अजीवकाया पण्णत्ता, तं जहाधम्मस्थिका १, अधम्मत्थिकाए २, आगासस्थिकाए ३, पोग्गलत्थकाए ४ | अथिकाया अरूविकाया पण्णत्ता, तं जहाधम्मस्थिका १, अधम्मत्थिकाए २, आगासत्थिकाए ३, जीवथिकाए ४ ॥ सू० १५ ॥ छाया - चत्वारोऽस्तिकायाः अजीवकायाः प्रज्ञप्ताः, तद्यथा-धर्मास्तिकायः १, अधर्मास्तिकायः २, आकाशास्तिकायः ३, पुद्गलास्तिकायः ४ | " चत्वारः अस्तिकायाः अरूपिकायाः प्रज्ञप्ताः तथथा - धर्मास्तिकायः १, अधमस्तिकायः २, आकाशास्तिकायः ३, जीवास्तिकायः ४ ॥ ० १५ ॥ टीका - " चत्तारि अत्थिकाया " इत्यादि - " अस्ति " इति विभक्तिप्रतिरू पकमव्ययम्, तच्च त्रिकालवाचकम् तेन " अस्ति " इत्यस्य 'अभूवन् भवन्ति " चत्तारि अस्थिकाया अजीवकाया पण्णत्ता" इत्यादि १५ सूत्रार्थ-चार अस्तिकाय अजीवकाय कहे गये हैं, जैसे- धर्मास्तिकाय - १ अधर्मास्तिकाय २ आकाशास्तिकाय ३ और पुद्गलास्तिकाय- ४ 1 चार अस्तिकाय अरूपिकाय कहे गये हैं, जैसे- धर्मास्तिकाय १ अधर्मास्तिकाय २ आकाशास्तिकाय ३ और जीवास्तिकाय ४ इसमें जो हुवे हैं होते हैं और होंगे, वे अस्ति हैं ऐसा अर्थ निकलता है। प्रदेशोंकी राशिका नाम काय है, भूतकाल में वर्तमानकाल में और भवि " चत्तारि अस्थिकाया - अजीवकाया पण्णत्ता " त्याहि--- ४८८ सूत्रार्थ-यार अस्तिठाय- अलवा उद्यां छे - ( १ ) धर्मास्तिाय, (२) अधर्मास्तिठाय, (3) माहाशास्तिआय भने (४) युद्धसास्तिठाय. यार अस्तिमय' अइयाय उद्यां छे --म (१) धर्मास्तिभयं (2) अधर्मास्तिङाय, (3) माशास्तिमाय भने (२) Sাस्িतাय. विशेषार्थ – “ने थयां छे, थाय छे भने थशे, तेभनुं नाभ अस्ति छे. " પ્રદેશેાની રાશિનુ નામ કાય છે. ભૂતકાળમાં જેમાં પ્રદેશેાની રાશિ થઇ છે,
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy