SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ सुधा का स्था० ४ उ० १ सू० १३ कालप्रयवतिकषायनिरूपणम् ४४१ तथा-" उदीरिसु"-उदैरयन् उदीरयन्ति उदीरयिष्यन्ति, तत्रोदीरणम्अनुदयावस्थस्य कर्मणः करणेनाऽऽकृष्योदयावस्थायां प्रक्षेपणम् । तथा-" वेएंसु" ३-अवेदयन् वेदयन्ति वेदयिष्यन्तीत्यर्थः, तत्र वेदनम्स्थितिक्षयादुदयप्राप्तस्य कर्मणोऽनुभवनम् , यद्वा-उदयप्राप्तस्य कर्मण उदीरणाकरणेनोदयावस्थां प्रापितस्य कर्मणोऽनुभवनम् । ___ तथा-" निज्जरेंस" इत्यादि-निरजरयन् निर्जरयन्ति निर्जरयिष्यन्ति, तत्र निर्जरा च-आत्मप्रदेशाद कर्मणः पृथग्भवनम् , इह देशनिर्जरैव ग्राह्या, न तु सर्वनिर्जरा, सर्वनिर्जरायाश्चतुर्विंशतिदण्डकेष्वसम्भवात् । अनुदद्याऽवस्थ कर्म को करण द्वारा खींचकर उदयावस्था में प्रक्षिप्त करना इसका नाम उदीरणा है, यहां पर भी पहले जैसे ३ आलापक कालत्रय को लेकर बना देना चाहिये।" वेएं" ३-स्थिति के क्षय से उदय प्राप्त कर्म का अनुभवन करना वेदन है यहां पर भी ३ तीन आलापक कालत्रय को लेकर बना लेना चाहिये। वेदना का दूसरा अथें इस प्रकार से भी है कि-उदय प्राप्त कर्म का उदीरणा करण द्वारा उदयावस्था में प्रापित हुवे कर्म का अनुभवन करना, वेदन है। “निज्जरेस-" इत्यादि-यहां पर भी “निरजरयन् " " निर्जरयन्ति " और " निर्जरयिष्यन्ति" ऐसे तीन आलापक कालत्रय को लेकर घना लेना चाहिये। आत्मप्रदेशोंसे कर्मका एकदेशसे पृथक होना निर्जराहै, निर्जरा दो प्रकार की होतीहै देशनिर्जरा १ और सर्व निर्जरा २ यहां-देशनिर्जरा ही गृहीत "उदीस्सुि ३" मनुस्य प्रा. मधुराने ४२० २१ या व्या . વસ્થામાં પ્રક્ષિત કરવા તેનું નામ ઉદીરણા છે. ઉદીરણાના વિષયમાં પણ ત્રણે કાળની અપેક્ષાઓ ઉપર કહ્યા મુજબના ત્રણ આલાપકનું કથન થવું જોઈએ. ___“वेएंसु ३" स्थितिना क्षयथा य ास थये। मनुं मनुमन કરવું તેનું નામ વેદન છે. વેદનને બીજો અર્થ આ પ્રમાણે પણ થાય છે ઉદયપ્રાપ્ત કર્મનું-ઉદીરણાકરણ દ્વારા ઉદયાવસ્થા જેણે પ્રાપ્ત કરી છે એવા કર્મનું અનુભવન કરવું તેનું નામ વેદન છે. વેદનના વિષયમાં પણ કાળવ્રયની અપે ક્ષાએ ઉપર કહ્યા મુજબના ત્રણ આલાપક બનાવી શકાય છે. “निज्जरे सु" त्यादि-मही पy “निरजरयन् , निर्जरयन्ति, भने निर्जरयिष्यन्ति" मा नये नाठियापन प्रयोगथा ऋण मादाय माना. વવા જોઈએ. આત્મપ્રદેશથી કર્મનું અલગ થવું તેનું નામ નિજેરા છે. નિજર मे प्रा२नी छ-(१) शनि । मन (२) सनि०२२. महा शनि ११
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy