SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०४३० १ सू० २१ समेदं मोइविशेषभूनकपायनिरूपणम् ४६५ ' टीका-" चत्तारि" इत्यादि-चत्वारः चतुः संख्याः, ' कसाया:-कुपन्तिविलिखन्ति कर्मक्षेत्रं सुखदुःखरूपफलयोग्यं कुर्वन्ति, वा-जीवं कलुपयन्तीति निरुत्था कपायाः, उक्तं च-" सुहदुक्खव हुसस्सियं कम्मक्खेत्तं कसंति ते जम्हा । कलुसंति जं च जीवं तेण कसायत्ति बुच्चंति ।१।" छाया-सुखदुःखबहुसस्थित कर्मक्षेत्र कुर्वन्ति ते यस्मात् । कलुपयन्ति यच्च जीवं तेन कपाया इति उच्यन्ते ॥१॥" यद्वा-कपति-प्राणिनं हिनस्तीति कपं कर्म भवो वा, तस्याऽऽयो लाभः कपायः क्रोधादिभेदः कर्महेतुभवहेतुर्वा, कर्मभवान्यतरमाप्तिलक्षणकपायकार्य प्रति क्रोधादीनां कारणत्वेन कार्यकारणयोरभेदोपचारात् कपायपदेन क्रोधादिगृह्यते, अथवाकपः कर्म भवो वा तम् आययति प्राणिनः प्रापयन्तीति कपाया: प्राणिनां कर्मभवपापकाः, ते च क्रोवादयो वक्ष्यन्ते, उक्तं च-" कम्मं कसं भवो वा कसमा. ओसिं जओ कसायाओ । कसमाययति वा जओ गमयंति कसं कसायत्ति ।१।" ____ जो कर्मस्पी क्षेत्र को सुखदुःखरूप फल के योग्य बनाती है वे कषाय हैं। अथवा-जो जीव को कलुषित मलिन बनाती हैं, वे कपाय हैं। उक्त भी है-"सुदुक्खबहसस्सियं" इत्यादि ? अथवा प्राणी की हत्या जो करता हैं वे कषाय हैं। अथवा-कष कर्म या भव का जिससे आय लाभ होता है वे कपाय हैं। ये कषाय क्रोध आदि भेदवाला हैं और-कर्म का, या भव का हेतु हैं। कर्म, और भव इनमें से किसी एक की प्राप्तिकारक कार्य के प्रति क्रोधादिक कारण होते हैं, इसलिये कार्य कारण में अभेदोपचार सम्बन्ध को लेकर कयाय पद से क्रोधादिक गृहीत होते हैं । अथवा-जो जीव को कष कर्म या भव की प्राप्ति करते हैं वे कषाय हैं, ये कषाय क्रोधादिकरूप हैं। कहा भी है-" कम्मं कसं भवो વિશેષાર્થી–જે કર્મરૂપી ક્ષેત્રને સુખદુઃખ રૂ૫ ફલને યોગ્ય બનાવે છે, તે કષાય છે. અથવા જે જીવને કલુષિત (મલિન) બનાવે છે, તે કષાય છે. ४घु प छ -“ सह दुक्ख बहुसस्सिय" त्यादि । १ । અથવા જે પ્રાણીની હત્યા કરે છે, તે કષાય છે. અથવા “કષ” એટલે કમ અથવા ભવ અને ૪ આય” એટલે લાભ, આ રીતે કર્મ અથવા ભવને જેનાથી લાભ થાય છે તેને કષાય કહે છે તે કવયના ફોધાદિ ભેદે છે અને તે કર્મ અથવા ભવના ક રણરૂપ છે. કર્મ અને ભવ, આ બનેમાંથી કઈ પ્રાતિકારક કાર્યમાં કોધાદિક કારણભૂત બને છે, તેથી કાર્યકારણમાં અભેદ. પચાર સ બ ધને અનુલક્ષીને કષાય પરથી ફોધાદિક ગૃહીત થયેલ છે અથવા જે જીવને કષ (કર્મ અથવા ભવ) ની પ્રાપ્તિ કરાવે છે, તેનું નામ કા ય છે.
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy