SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था०४ उ० १ सू० ९ धनानस्वरूपनिरूपणम् ४२७ लभूमिगमनकाले ३, चतुर्थी चतुर्हस्तविस्तारा समवमरणे धारणीया, तदुक्तं च" संघाडीओ चउरो, तत्थ दुहत्था उपसमि । दुन्नि तिहत्थायामा.भिक्खट्टा एग एग उच्चारे । ओसरणे चउहत्या निसण्णपच्छायणी णेया।१।" इति, मु.८ छाया-संघाटयश्चतस्रस्तत्र द्विहस्ता उपाश्रये ! द्वे त्रिहस्ताऽऽयाने भिक्षायै एका उच्चारे चैका अवसरणे चतुर्हस्ता निषण्णमच्छादनी ज्ञेया ।१।" इति, नारकत्वं ध्यानविशेषजनितं, तं जनयितुं च सङ्घाटयादिग्रहणमिति प्रसङ्गादयानस्वरूपमाह - मूलम्-चत्तारि झाणा पण्णता, तं जहा-अट्टे झाणे १,रोद्दे झाणे२, धम्मे झाणे३, सुक्के झाणे, अहे झाणे चउबिहे पण्णत्ते तं जहा-अमणुन्नसंपओगसंपउत्ते तस्स विप्पओगसइसमण्णागए यावि भवइ १, मणुन्नसंपओगसंपउत्ते तस्स अविप्पओगसइसमण्णागए यावि भवइ२, आयंकसंपओगसंपउत्ते तस्स विप्पओगसइ समण्णागए यावि भवइ३, परिजुसियकामभोगसंपओगसंपउत्ते तस्स अविप्पओगसइसमण्णागए यावि भवइ ४ । अदृस्त णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तं जहाकंदणया १, सोयणया२, तिप्पणया३, परिदेवणया४। सद्दे झाणे चउविहे पण्णत्ते, तं जहा-हिंसाणुबंधि १, मोसाणुबंधि २, तेणाणुबंधि३, सारक्खणाणुबंधि ४। रुदस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तं जहा-ओसण्णदोसे १, बहुदोसे २, अन्नाहै और दूसरी स्थण्डिलभूमि में गलन करने के समय में धारण करने योग्य कही गई है। और चौथी सङ्घाटी समवसरण में धारण करने योग्य कही गई है। उक्तञ्च-" संघाडीओ चउरो तत्थ" इत्यादि ॥ ८॥ ટનને સમયે ધારણ કરવા એગ્ય કહી છે અને બીજી સ્પંડિતભૂમિમાં ગમન કરતી વખતે ધારણ કરવા ગ્ય કહી છે, અને એથી સંઘાટી સમવસરણમાં धार ४२वा योग्य ही छे ४घु ५५ छ । “संघाडीओ चउरो तत्थ" त्याहि-सू. ८
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy