SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ स्थानाइने युष्कः श्रमणो निग्रन्थो जातिस्थविरउच्यते । स्थानाद्गसमवायागधारकः श्रमणो निर्ग्रन्थः श्रुतस्थविरः प्रोच्यते । विंशतिवर्षपर्यायः-विंशतिवर्षप्रव्रज्यापालका श्रमणो निर्ग्रन्थः पर्यायस्थविरः कथ्यत इति ॥ मू० ३६ ॥ स्थविरास्तुपुरुषा एवेति तदधिकारात् पुरुपमकारान् प्ररूपययन् सप्तविंशस्यधिकशतैकसूत्राण्याह __ मूलम्-तओ पुरिसजाया पण्णत्ता, तं जहा-सुमणे, दुम्मणे, णो सुमणे णो दुम्मणे १ । तओ पुरिसजाया पपणत्ता, तंजहागंता णामेगे सुमणे भवइ, गंता णामेगे दुम्मणे अवइ, गंता णामेगे जोसुमणे णोदुम्मणे भवइ। तओ पुरिसजायापण्णत्ता, तं जहा-जामीतेगे सुमणेभवइ, जामीतेगे दुम्मणे भवइ,जामीतेगे, जोसुमण्णे णोदुम्मणे भवइ ३। एवं जाइस्सामीतेगे सुमणे भवइ ३।४। तओ पुरिसजाया पण्णता, तं जहा-अगंता णामेगे सुमणे भवइ ३।५। तओ पुरिसजाया पण्णत्ता, तं जहाण जामीतेगे सुमणे भवइ ३ ६ तओ पुरिसजाया पण्णत्ता, तं जहा-ण जाइस्लामीतेगे सुमणे भवइ ३७ एवं आगंता णामेगे उपचार से ऐसा कहा गया है जो श्रमण निर्गन्ध ६० वर्षकी आयुवाला होता है वह श्रमण निग्रन्थ जातिस्थघिर है स्थानांग और समवायांग का धारक श्रमण निर्गन्ध होता है वह श्रुतस्थविर है, बोस वर्ष से जो प्रव्रज्याका पालन कर रहा है वह पर्यायस्थविर है ॥सू०३६।। સ્થવિર કહે છે. પ્રવજ્યાના અમુક (૨૦ વર્ષના) કાળને કારણે જેઓ સ્થવિર ગણાય છે, તેમને પર્યાયસ્થવિર કહે છે. અહીં ભૂમિ અને ભૂમિવાનું વચ્ચે અભેદપચારની અપેક્ષાએ આ પ્રકારનું કથન કરવામાં આવ્યું છે. ૬૦ વર્ષની ઉમર વાળા શ્રમણનિયને જાતિસ્થવિર કહે છે. સ્થાનાંગ અને સમવાયાંગના ધારક શ્રમણનિગ્રથને શ્રતસ્થવિર કહે છે. ૨૦ વર્ષથી જે પ્રવજ્યાનું પાલન કરી રહ્યા खाय छ भने पयायस्यवि२ ४ छे. ॥ ५. ६ ॥
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy