SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ सुधा डोका स्था० ४५०१ सू० २ वृक्षदृष्टान्तेन पुरुषादिनिरूपणम् ૐ સ્ " एवं संकप्पे " इति - एवम् = पूर्ववत्, संकल्प = संकल्पघटितस्ततद्भङ्गी मनोघटितभङ्गवद् बोध्यः । तथाहि उन्नतो नामैक उन्नतसंकल्पः १, उन्नतो नामैकः प्रणतसंकल्पः २, प्रणतो नामक उन्नतसंकल्पः ३, प्रणतो नामैकः प्रणतसंकल्पः ४। तत्र संकल्पो - मानसं कर्म विचार इत्यर्थः एवं चोन्नतसंकल्पः ' इत्यस्योन्नतमानसविचार इत्यर्थः । विचारे औन्नत्यं चौदार्यादिगुणयुक्तत्वेन समीचीनार्थविष यत्वेन वा बोध्यम्, तद्वान् पुरुपोऽप्युन्नतोऽभिधीयते । ८ । " पन्ने " इति - मज्ञा - ज्ञानं ज्ञा, प्रकृष्टा चासौ ज्ञा-प्रज्ञा, तद्घटिता अपि भङ्गा मनोघटितभङ्गचद् बोध्या । तथाहि - उन्नतो नामैक उन्नतमज्ञः १, उन्नतो नामकः प्रणत प्रज्ञः २, प्रणतो नामैक उन्नतः प्रज्ञः ३, प्रणतो नामैकः प्रणत-मज्ञः ४,९ ॥ - इसी प्रकार से सङ्कल्प को घटित करके भी चतुर्भङ्गी बना लेना चाहिये, जैसे कि उन्नत उन्नत सङ्कल्पवाला - १ उन्नत प्रणत सङ्कल्पवाला -२ प्रणत उन्नत सङ्कल्पवाला - ३ और प्रणत प्रणत सङ्कल्पवाला - ४ सङ्कल्प नाम मानसिक विचार का है, विचार में औन्नत्य औदार्य आदि गुणों से युक्त होने से अथवा समीचीन अर्थ को विषय करने से जानना चाहिये, ऐसे उन्नत मानसिक विचारों से युक्त हुवा पुरुष भी उन्नत कहलाते हैं इस चतुर्थभङ्गी का अर्थ स्पष्ट है ८ " पन्ने " प्रज्ञा नाम ज्ञान का है प्रकृष्ट ज्ञा का नाम प्रज्ञा है इसको लेकर भी चार भङ्ग इस प्रकार से बने हैं - उन्नत उन्नत प्रज्ञावाला - उन्नत प्रणत प्रज्ञावाला - प्रणत उन्नत प्रज्ञावाला - और प्रणत प्रणत प्रज्ञावाला, यह चतुर्भङ्गी भी सरलता से समझी जा सके ऐसी है - એ જ પ્રમાણે સ’કલ્પને આધારે પણ ચાર ભાંગા અને છે-જેમકે.... (१) उन्नत उन्नत सहयवाणी, (२) उन्नत अयुत सहयवाणी (3) प्रयुत ઉન્નત સ’કલ્પવાળા અને (૪) પ્રણત પ્રભુત સ'કલ્પવાળા. સ’કલ્પ ’એટલે CC · માનસિક વિચાર ’”, વિચારમાં ઔદાય આદિ ગુણેાથી યુક્તતા હવાને કારણે ઉન્નતતા સ'ભવી શકે છે. અથવા સમીચીન અને વિષય કરવાની અપેક્ષાએ પશુ સ’કલ્પમાં ઉન્નતતા સમજવી જોઇએ એવા માનસિક ઉન્નત વિચારાથી ચુક્ત હેાય એવા પુરુષને પશુ ઉન્નત કહે છે. આ ચતુભ ́ગીના અ સ્પષ્ટ છે. " पन्ने " अज्ञा भेटले ज्ञान- प्रदृष्ट ज्ञानतुं नाम अज्ञा छे. ते अज्ञानी અપેક્ષાએ પણ નીચે પ્રમાણે ચાર ભાંગા બને છે−(1) ઉન્નત ઉન્નત પ્રજ્ઞાવાળા, (२) उन्नत प्रयुत प्रज्ञावाणी (3) प्रणुत उन्नत प्रज्ञावाणी मने (४) प्रयुत પ્રભુત પ્રજ્ઞાવાળા. આ ચતુભ ́ગી પણ સરળતાથી સમજી શકાય એવી છે.
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy