SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ३६० स्थानाङ्ग जातं निरुद्वेन पर्यायेण सिध्यति यावत् अन्तं करोति, यथा-सौ गजसुकुमारः अनगारः, द्वितीयाsन्तक्रिया २, अथापरा तृतीयाऽन्तक्रिया - महाकर्म- प्रत्यायातश्वापि भवति, असौ खलु मुण्डो भूत्वा अगाराद् अनगारितां प्रत्रजितः, यथा द्वितीया, नवरं दीर्घेण पर्यायेण सिध्यति यावत् सर्वदुःखानामन्तं करोति, यथाऽसौ सनत्कुमारो राजा चातुरन्तचक्रवर्ती, तृतीयाऽन्तक्रिया ३, अथापरा चतुर्थी अन्तक्रिया - अल्पकर्मप्रश्यायातश्चापि भवति, असौ खलु मुण्डो भूत्वा यावत् मत्रजितः संयमबहुलः याचत् तस्य खलु नो तथाप्रकार तपो भवति, नो तथाप्रकारा वेदना भवति, तथाप्रकारं पुरुषजातं निरुद्धेन पर्यायेण सिध्यति यावत् सर्वदुःखानामन्तं करोति, यथा-सा मरुदेवी भगवती, चतुर्थी अन्तक्रिया ४ ॥ मु० १ ॥ , टीका - " चनारि " इत्यादि - एतदव्यवहितपूर्वप्रतिपादितोद्देश कस्योपान्त्य सूत्रे कर्मणचयादि प्रतिपादितम् अत्र तु कर्मणस्तत्कार्यस्य सवस्य वान्तक्रिया प्रतिपाद्यते, चतस्र = चतुः संख्यकाः, अन्तक्रिया=भवस्यान्तकरणरूपा, मज्ञप्ताः= प्रतिपादिताः, तत्र=चतुर्विधान्त क्रियासु प्रथमा इयम् = अनुपदं वक्ष्यमाणा, अन्त टीकार्य-अन्त क्रियाएँ चार कही गई हैं, इनमें - प्रथम अन्तक्रिया पह है " अपकर्म प्रत्यायतश्चापि भवति " पूर्वकृत शुभकर्म के प्रभाव से लघुकम हुवा जो जीव देवलोक से यहां आया हुवा होता है इसके भव का अन्त होना यह प्रथम अन्तक्रिया है अन्तक्रिया वर्णन करने का भाव इस प्रकार से है कि तृतीयस्थान के उपान्त्य सूत्र में जो कर्म के तद्रूप चयादिकों का कथन किया गया है सो यहां पर कर्म की और उसके कार्यभूत भव की अन्तक्रिया कहना है, अतः - उसका यहां प्रतिपादन किया जा रहा है । यह अन्तक्रिया चार प्रकार की कही गई है उसमें टीडार्थ-अन्तडियाथे। यार उही छे तेमां प्रथम अन्तडिया मा छे" अल्पकर्म प्रत्यायातश्चापि भवति ” पूर्वमृत शुभम्ना अलावधी सघुर्भा ( इसुम्भ ) બનેલા જે જીવ દેવલેાકમાથી અહીં આવ્યા હૈય છે, તેના ભયના અન્ત શ્રવા તે પ્રથમ અન્તક્રિયા છે. અહીં અન્તક્રિયાનું વઘુન કરવાના હેતુ આ પ્રમાણે છે–ત્રીજા સ્થાનના ઉપાન્ડ્સ ( છેલ્લા સૂત્ર પહેલાનુ સૂત્ર) સૂત્રમાં ક્રના ચયાક્રિકાનું કથન કરવામાં આવ્યુ છે, ત્યારે અહીં કમની અને તેના કાભૂત ભત્રની અન્ત ક્રિયાનું કથન કરવાનું છે, આ સંબંધને અનુલક્ષીને અહીં અન્તક્રિયાનુ પ્રતિ પાદન કરવામાં આવે છે, તે અન્તક્રિયા ચાર પ્રકારની કહી છે. તેમાં આ
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy