SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ सुघाटीका स्था० ४ उ० १ सू० १ अन्तक्रियायाः निरूपणम् ३५९ से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए संयमबहुले संवरबहुले जाव उवहाणबं दुक्खक्खवे तवस्ती तस्त णं तहप्पगारे तवे भवइ, तहप्पगारा वेयणा भवइ, तहप्पगारे पुरिसजाए निरुद्धणं परियारण सिज्झइ, जाव अंतं करेइ, जहा-से गयसूमाले अणगारे, दोच्चा अंतकिरिया २, अहावरा तच्चा अंतकिरिया-महाकम्मपञ्चायाए यावि भवइ, से णं मुंडे भवित्ता अगाराओ अणगारियं पवइए जहा दोच्चा, नवरं दोहेणं परियारणं सिज्झइ जाव सव्वदुक्खाणमंतं करेइ, जहा-से सणंकुमारे राया चाउरंतचकवट्टी, तच्चा अंतकिरिया ३, अहावरा चउत्था अंतकिरिया-अप्पकम्मपञ्चायाए यावि भवइ, से णं मुंडे भवित्ता जाव पव्वइए संयमबहुले जाव तस्स णं णो तहप्पगारे तवे भवइ, णो तहप्पगारा वेयणा भवइ, तहप्पगारे पुरिसजाए णिरुद्धणं परियारणं सिज्झइ, जाव सव्वदुक्खाणमंतं करेइ, जहासा मरुदेवा भगवई, चउत्था अंतकिरिया ४ ॥ सू० १ ॥ छाया-चतस्रोऽन्तक्रियाः प्रज्ञप्ताः, तद्यथा-तत्र खलु प्रथमा इयम् अन्तक्रिया-अल्पकर्मपत्यायातश्चापि भवति, असौ खल मुण्डो भूत्वा अगारतोऽनगारितां प्रत्रभितः संयमबहुलः संवरवहुलः, समाधिवहुकः लक्षः (व.) तीरार्थी तीरस्थायी तीरस्थितिर्वा उपधानवान् दुःखक्षपः तपस्वी, तस्य खलु नो तथाप्रकारं तपो भवति, नो तथाप्रकारा वेदना भवति, तथाप्रकार पुरुषजातं दीर्घेण पर्यायेण सिध्यति बुध्यते मुच्यते परिनिर्वाति सर्वदुःखानामन्तं करोति, यथा ऽसौ भरतो राजा चातुरन्तचक्रवर्ती, प्रथमाऽन्तक्रिया १, अथापरा द्वितीया अन्तक्रिया-महाकर्ममत्यायातश्चापि भवति, असौ खलु मुण्डो भूत्वा अगारतोऽनगारितां प्रत्रजितः संयमबहुलः संवरबहुलः यावत् उपधानवान् दुःखक्षपः तपस्वी. तस्य खलु तथाप्रकारं तपो भवति, तथाप्रकारा वेदना भवति, तथाप्रकारं पुरुष
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy