SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ३ ०४ ० ९९ पृथिवीस्वरूपनिरूपणम् Te× तद्रूपेण वलयेन २, तनुत्रात वलयेन, तनुत्रातः - तथाविधतनुपरिणामो बात एव, तद्रूपेण वलयेन वेष्टिता पृथिवी प्रज्ञप्तेति प्रक्रमः । आभ्यन्तरं घनोदधिवलयं, तत्परितः घनवातवलयं, तत्परितश्च तनुवातवलयमिति भावः भवन्ति चात्र गाथा:" नवि अ फुंसंति अलोगं चउपि दिसासु सव्त्रपुढवीओ | संगहिया वलएडिं, विक्खभं तेसि वोच्छामि ॥ १ ॥ छच्चेव १ अद्धपंचम२ जोयणसद्धं च होइ रयणाए । उदही १ घण२ तणुवाया ३, जहासंखेण निद्दिा ||२|| ति भागो? गाउयं चैव २, तिभागो गाउयस्स य ३ | आधुवे पक्व, अहो अहो जाव सत्तमियं ||३|| " छाया - नापि च स्पृशन्ति अलोकं चतसृष्वपि दिक्षु सर्वाः पृथिव्याः । संगृहीता वलयैर्विष्कम्भं तेषां वक्ष्ये ॥ १ ॥ षट्चैव १ अर्धपञ्चमानि२ योजन सार्धं च घन२ तनुवाताः ३, यथासंख्येन निर्दिष्टाः ॥ २ ॥ त्रिभागः १ ( योजनस्य ) गव्यृत चैवर त्रिभागो गव्यूतस्य च ३। आदि ध्रुवे प्रक्षेपः, अधः अधः यावत् सप्तमिकाम् || ३ || इति । भवति रत्नायाम् । उदधि १ C - असां संक्षेपार्थ:-सवः पृथिव्यः चतसृष्वपि दिक्षु अलोकं न स्पृशन्ति, सर्वा अपि वलयैः संगृहीताः - वेष्टिताः सन्ति तेषां घनोदधिधनवाततनुत्रातानां निचय - हिमशिला के जैसा घन जमा हुवा रहता है वह घनोदधि है, बही वलय के जैसा वलय वेष्टित है इसलिये इसे घनोदविलय कहा है । घनवात वलय में तथाविध घनपरिणामोपेत वात रहता है तनुवात वलय में तथाविध तनुपरिणामोपेत वात रहता है अतः - घनोदधिरूप वलय, घनवानरूप वलय से और तनुवातरूप वलय से वेष्टित प्रत्येक पृथिवी कही गई है। इनमें आभ्यन्तर घनोदधिवलय है, इसके बाद चारों और घनात वलय है इसके बाद चारों और तनुवात वलय है । कहा भी है " नवि फुसति अलोगं-" इत्यादि इन गाथाओं का संक्षिप्त अर्थ इस प्रकार से है - समस्त पृथिवियां चारों भी दिशाओं में अलोक ઘનેદિધ વય કહેવામા આવેલ છે. ઘનવાતવલયમાં તાવિધ (તે પ્રકારના ) ઘન-પરિણામેાપેત વાત રહે છે. તનુવાત વલયમાં તથાવિધ તનુ-પરિણામે પેત વાત રહે છે, તેથી પ્રત્યેક પૃથ્વીને ઘનેાદધિરૂપ વલય, ઘનવાતરૂપ લય અને તનુવાતરૂપ વલયથી વૈષ્ટિત કહી છે આ ત્રણે વલયેામાં આભ્યન્તર ઘનાધિવલય છે, ત્યારબાદ ચારે તરફ ઘનવાત વલય છે અને ત્યારખાઇ ચારે તરફ तनुवात वढाय छे उपाछे-“नत्रि अफुसंति अलोगं " इत्याहि આ ગાથાઓના સક્ષિપ્ત અર્થ આ પ્રમાણે છે-સમસ્ત પૃથ્વીએ ચારે દિશાએમાં લેકને સ્પર્શ કરતી નથી, સમસ્ત પૃથ્વીએ વલાથી
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy