SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ स्थानागासून लक्षणो यमाश्रित्य रागिस्त्रियामेत्युच्यते, एवं दिनस्यापि । अत्र त्रिस्थानकानुरोधाच्चतुर्थो न विवक्षितः । के ते त्रयो याम ? इत्याह-' पढमे ' इत्यादि, प्रथमो यामः, मध्यमो यामः, पश्चिमो याम इति । ' तीहिं ' इत्यादि, एभिः पूर्वोक्तैरेव त्रिभिर्यामः त्रिषु यामे वित्यर्थ आत्मा-जीवः केवलिप्रज्ञप्तं-जिनप्रणीतं धर्मश्रवणतया श्रवणविषयीकरणेन लभते-श्रणोतीत्यर्थः। तानाह प्रथमो मध्यमः पश्चिम इति । एवम्-अनेनैव रीत्यो-एभिरेव त्रिभिर्यामरित्यर्थः, 'जाव' यावत्-यावच्छब्दात्'तोहिं जामेहिं आया केवलं वोहिं बुज्जेजा, तीहिं जामे हिं आया मुडे भवित्ता अगाराओ अणगारियं पयएज्जा, तीहि जामेहिं आया बंभचेरवासमावसेज्जा, एवं तीहि जामेहिं आया संजमेणं संजमेज्जा, तीहि जामेहि आया संवरेणं संवरेज्जा, तीहिं जामेहिं आया आभिणियोहियनाणं उपपाडेज्जा, एवं तीहिं जामे हिं आया सुयनाणं, ओहिनाणं, मणपज्जवनाणं उप्पाडेज्जा तीहिं जामेहिं आया, इत्यन्तं संग्राह्यम् । का नाम वियोमा हुआ है। इसी प्रकार से दिन के भी पूर्वाह्न मध्याह्न और अपराह्न ये तीन प्रहर जानना चाहिये यहां त्रिस्थानक के अनुरोध से चतुर्थ प्रहर विवक्षित नहीं हुआ है। वे तीन याम यहां पर प्रथमयाम, मध्यमयाम और पश्चिम याम के नाम से प्रकट किये गये हैं। इस तरह इन तीन यामों में जीव केवलि प्रज्ञप्त धर्म को सुनता है, यहां यावत् शब्द से " तीहिं जामेहिं आया केवलं वोहिं बुज्ञज्जा, तीहिं जामेहिं आया मुंडे भवित्ता अगाराओ अणगारियं पधएज्जा, तीहिं जामेहिं आया बंभचेरवासमावसेज्जा, एवं तीहिं जामेहिं आया संजमेणं संजमेज्जा, तीहिं जामेहिं आया संवरेण संवरेज्जा, तीहिं जामेहिं आया आभिणियोहियनाणं उप्पाરને લીધે રાત્રિનું બીજું નામ ત્રિયામાં પણ છે. એ જ પ્રમાણે દિવસના પણ પૂર્વાહ્ન મધ્યાહ્ન અને અપરાહ્ન રૂપ ત્રણ પહેર (યામ) સમજવા જોઈએ અહીં ત્રણ સ્થાનનું પ્રકરણ હોવાથી ચેથા પહોરની વાત કરી નથી તે ત્રણ યામને અહીં પ્રથમ યામ, મધ્યમ યામ અને પશ્ચિમ યામના નામથી પ્રકટ કરવામાં આવેલ છે. એટલે કે અહીં આ પદેને એ અર્થ સમજવાને છે કે આ ત્રણ यामामा पनि पर्नु वए) ४२ छ. मह “ यावत् ( पय-त)" ५४ वा नायने। सूत्रपा8 अडए) ४२वाना छ-" तीहि जामेहि आया केवल योहि बुझेज्जा, तीहि जामेहि आया मुंडे भवित्ता अगाराओ अणनारियं पव्व. एज्जा, तीहि जामेहिं आया बंभचेरवासमावसेज्जा, एवं तीहि जामेहिं आया संजमेणं सजमेज्जा, तीहि जाहि आया सवरेणं संवरेजा, तोहि जामेहि
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy