SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ सुधा टीका स्था० ३ उ०४ सू० ६५ मनुष्यक्षेत्रनिरूपणम् २१९ जम्बूमंदरस्य दक्षिणस्यां त्रीणि वर्षाणि प्रज्ञप्तानि, तद्यथा-भरतं, हैमवतं, हरिवर्षम्३ जम्बू मन्दरस्य उत्तरस्यां त्रीणि वर्षाणि प्रज्ञप्तानि, तद्यथा-रम्यकवर्ष, हैरण्यवतं, ऐरवतम् ४ । जम्बू मन्दरदक्षिणस्यां त्रयो वर्षधरपर्वताः प्रज्ञप्ता, तद्यथा-चुल्लहिमवान् , महाहिमवान् , निषधः५ । जम्बुमन्दोत्तरस्यां त्रयो वर्षधरपर्वताः प्रज्ञप्ताः तद्यथा-नीलवान् , रुक्मी, शिखरी ६ । जम्बूमन्दरदक्षिणस्यां त्रयो महाहदाः प्रज्ञप्ताः, तद्यथा-पन्नहदः, महापद्महूदः, तिगिच्छहदः, तत्र खलु तिम्रो देवता महद्धिका यावत् पल्योपमस्थितिकाः परिवसन्ति, तद्यथा-श्रीः, हीः, धृतिः ७ । एवमुत्तरस्यामपि, नवर-केसरिहूदः, महापुण्डरीकहदः, पुण्डरीकहूदः, देवताःगई हैं जैसे उत्तरकुरु, रम्यकवर्ष और ऐरण्यवतवर्ष, । जम्बूद्वीप नामके द्वीपमें मन्दर पर्वतकी दक्षिणदिशामें तीन वर्ष कहे गये हैं-जैसे भरत, हैमवत, और हरिवर्ष। जम्बूद्वीप नामके द्वीप में उत्तरदिशा में तीन वर्ष कहे गये हैं जैसे रम्यकवर्ष, हैरण्यवत और ऐरक्त । जम्बूद्वीप नामके द्वीप में मन्दरपर्वत की दाहिनी और दक्षिणदिशा में तीन वर्षधरपर्वत कहे गये हैं जैसे क्षुल्लहिमवान्, महाहिलवान और निषध ५। जम्बूद्वीप नामके द्वीप में मन्दपर्वत की उत्तरदिशा में तीन वर्षधर पर्वत कहे गये हैं-जैसे नीलवान , रुक्मी और शिखरी ६। जम्बूद्वीप नामके द्वीप में मन्दरपर्वत की दक्षिण दिशा में तीन महाहूद् द्रह कहे गये हैं जैसे पद्महूद, महापद्महूद और तिगिच्छहूद यहां महद्धिक(महाऋद्धिवाली) तीन देवियां रहती है इनकी यावत् एकपल्योपम की स्थिति है इनके नाम श्रीदेवी, हीदेवी और धृतिदेवी है इसी तरह (१) उत्तरशुरु, (२) २भ्य: १५ मन (3) मेरठ्यक्त . मूद्रीय नामना દ્વીપમાં મન્દર પર્વતની દક્ષિણ દિશામાં ત્રણ વર્ષક્ષેત્ર કહ્યાં છે-(૧) ભરત (૨) હૈમવત અને ૩) હરિવર્ષ. જંબુદ્વિપ નામના દ્વીપમાં મન્દર પર્વતની ઉત્તરે जप वर्ष ४i छ-(१) २भ्य४वर्षः, (२) डै२९यक्त गने (3) भरपत. भूदाय નામના દ્વીપમાં મન્દર પર્વતની દક્ષિણ દિશામાં ત્રણ વર્ષધર પર્વત કહ્યાં છે. (१) क्षुद्र भिवान् , (२) मा भिवान् अन (3) निषध ॥ ५॥ द्वीप નામના દ્વીપમાં મન્દર પર્વતની ઉત્તર દિશામાં ત્રણ વર્ષધર પર્વત કહ્યા છે. (१) नीसवान्, (२) २४भी मने (3) शिमरी. डी५ नामना द्वीपमा મન્દર પર્વતની દક્ષિણ દિશામાં ત્રણ મહા હદ (દ્રહ) કહ્યાં છે પદ્મહદ, મહાપહદ, અને તિગિ૭ હદ તેમાં મહદ્ધિક આદિ વિશેષણવાળી ત્રણ દેવીઓ રહે છે તેમની એક પોપમની સ્થિતિ કહી છે. તેમનાં નામ શ્રીદેવી, હીદેવી અને ધૃતિદેવી છે એ જ પ્રમાણે મન્દર પર્વતની ઉત્તર દિશામાં પણ ત્રણ
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy