SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ २१८ स्थानास्त्रे इओ पण्णत्ताओ, तं जहा-गाहाबई, दहबई, पंकवई ११ । जंबू मंदरपुरस्थिमेणं सीयाए महाणईए दाहिणेणं तओ अंतरणइओ पण्णत्ताओ, तं जहा-तत्तजला, मत्तजला, उम्मत्तजला १२ । जंबूमंदरपञ्चत्थिमेणं सीओदाए महाणईए दाहिणेणं तओ अंतरणईओ पण्णत्ताओ, तं जहा-खीरोदा, सीयसोया, अंतोवाहिणी १३ । जंबूमंदरपञ्चस्थिमेणं सीओदाए महाणईए, उत्तरेणं तओ अंतरणईओ पण्णत्ताओ, तं जहा-उम्भिमालिणी फेणमालिणी,गंभरिमालिणी१४। एवं धायईसंडे दीवे पुरथिमद्धेवि अकम्मभूमीओ आढवेत्ता जाव अंतरणईओत्ति णिरवसेसं भाणियव्यं १४, जाव पुक्खरवरदीवड्डपञ्चस्थिमड्ढे तहेव निरवसेसं भाणियव्वं १४ (४२) ॥ सू०६५ ॥ ___ छाया-जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणस्यां तिस्रोऽकर्मभूमयः प्रज्ञप्ताः, तद्यथा-हैमवतं, हरिवर्ष, देवकुरवः १ । जम्बूद्वीपे द्वीपे मंदरस्य पर्वतस्य उत्तरस्यां तिस्रोऽकर्मभूमयः प्रज्ञप्ता', तद्यथा-उत्तरकुरत्रा, रम्यकवर्षे, ऐरण्यवतम् २ __ ये प्रज्ञापनादिक धर्म प्रायः मनुष्यक्षेत्र में ही होते हैं-अतः इस विषय में सूत्रकार अब कथन करते हैं-(जंबुद्दीवे दीवे मंदरस्स पव्वयस्स) इत्यादि । सूत्रार्थ-जम्बुद्धीप नामके द्वीपमें मन्दर पर्वतकी दक्षिण दिशामें तीन अकर्म भूमियाँ कही गई हैं-जैसे हैमवत, हरिवर्ष और देवकुरु । जम्बू द्वीप नामके द्वीपमें भन्दपर्वतकी उत्तरदिशामें तीन अकर्मभूमियां कही આ પ્રજ્ઞાપના આદિને સદ્ભાવ મનુષ્ય ક્ષેત્રમાં જ હોય છે, તેથી હવે સૂત્રકાર તે વિષયને અનુલક્ષીને કથન કરે છે– " जंबुद्दीवे दीवे मदरस्स पव्वयस्स" त्या જંબુદ્વીપ નામના દ્વીપમાં મન્દર પર્વતની દક્ષિણ દિશામાં ત્રણ અકર્મभूभिय। ४ी छे-(१) भवत, (२) रिवर्ष' मने (3) १२. भूदी५ નામના દ્વીપમાં મન્દર પર્વતની ઉત્તર દિશામાં ત્રણ અકર્મભૂમિ કહી છે.
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy