SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ सुघाटीका का स्था०३३०३०६९ अर्थादिविनिश्वंय कारणपरम्परानिरूपणम् १९७ प्राप्नोतीति भावः, प्रज्ञप्तं - प्ररूपितं हे श्रमणायुष्मन्तः ! हे गौतमादयः ! मया, अन्यैश्व केवलि भिरिति गौतमादि शिष्यान् प्रति भगवत आमन्त्रणवाक्यमिति । मू०६१ इति श्री विश्वविख्यात - जगद्वल्लभ-प्रसिद्धवाचक - पञ्चदशभाषा कलितललितकला पालापक-प्रविशुद्ध गद्यपद्यनैकग्रन्थ निर्मापक - वादिमानमर्दक श्रीशाहू छत्रपति कोल्हापुरराजप्रदत्त 'जैनशास्त्राचार्य' पदभूषित- कोल्हापुर राजगुरु - बाळब्रह्मचारि जैनाचार्य - जैनधर्मदिवाकर - पूज्यश्री - घासीलालवतिविरचितायां स्थानाङ्गसूत्रस्य सुधाख्यायां व्याख्यायां तृतीयस्थानस्य तृतीयोदेशकः समाप्तः ॥ ३-३॥ फल को प्राप्त कर लेता है ऐसा कथन हे श्रमणायुष्मन् ! गौतमादिक ! मैंने तथा अन्य केवलियों ने किया है ऐसा गौतमादिक शिष्यों के प्रति भगवान् का यह आमंत्रण वाक्य है | सू०६१ ॥ श्री जैनाचार्य - जैनधर्मदिवाकर पूज्यश्री घासीलाल प्रतिविरचित स्थानाङ्गसूत्रकी सुधारूप टीका के तीसरे स्थानकका तीसरा उद्देशक समाप्त || ३-३ ॥ સિદ્ધિગતિ પ્રાપ્તિરૂપ ફળને પ્રાપ્ત કરી લે છે, “ હે શ્રમણુયુધ્મન્ ! હે ગીતમાદિક શ્રમણા ! આ પ્રમાણે અન્ય કેટલીઓએ પણ કહ્યુ છે અને હું પણ उहु छ . ॥ सू. ६१ ॥ ," શ્રી જૈનાચાર્ય જૈનધમ દિવાકર-પૂજ્ય શ્રી ઘાસીલાલ મુનિવિરચિત સ્થાનાંગસૂત્રની સુધા નામની ટીકાના ત્રીજા સ્થાનકના ત્રીજે ઉદ્દેશક સમાપ્ત. ॥ ૩-૩ ॥
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy