SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १८२ स्थानासूत्र तद्यथा-अर्थविनिश्चयः, धर्मविनिश्चयः, कामविनिश्चयः ९ ॥ मू० ६० ॥ _____टीका-'तिविहे ' इत्यादि । धर्मस्त्रिविधः। तमेवाह-श्रुतमेवधर्मः श्रुतधर्म:-स्वाध्यायः, चारित्रधर्म:-क्षान्त्यादि दशविधः श्रमणधर्मः, श्रुतचारित्ररूपो द्विविधोऽपि धर्मों भावधर्मउक्तः, उक्तञ्च " दुविहो उ भावधम्मो सुयधम्मो खलु चरित्तधम्मो य । सुयधम्मो सज्झाओ चरित्तधम्मो समणधम्मो ॥ १ ॥ छाया-द्विविधस्तु भावधर्मः, श्रुतधर्मः खल्ल चारित्रधर्मश्च । श्रुतक्षमः स्वाध्यायः, चारित्रधर्मः श्रमणधर्मः ॥१॥” इति । अस्तिकायधर्मः, अस्तिशब्देनात्र प्रदेशा उच्यन्ते, तेषां कायोराशिरस्तिकायः स चासौ संज्ञया धर्मश्चेत्यस्तिकायधर्मः-गत्युपष्टम्भलक्षणो धर्मास्तिकाय इत्यर्थः । कथा, धर्मकथा और कामकथा विनिश्चय तीन प्रकार का कहा गया है जैसे अर्थविनिश्चय, धर्मविनिश्चय और कामविनिश्चय । टीकार्थ-धर्मके जो तीन प्रकार कहेगये हैं-उनका तात्पर्य ऐसा है श्रुतरूप जो धर्म है वह श्रुतधर्म है श्रुतधर्म स्वाध्यायरूप है तथा उत्तमक्षमा आदि रूप जो दश प्रकार का श्रमणधर्म है वह चारित्रधर्म है यह श्रुतचारित्ररूप जो दोनों प्रकार का धर्म है वह भावधर्म कहा गया है। कहा भी है-" दुविहोउ भावधम्मो ” इत्यादि । ____ अस्तिकाय धर्म में अस्ति शब्द है उससे प्रदेश कहे गये हैं तथा काय से इन की राशि कधित हुई है संज्ञा से जो अस्तिकायरूप धर्म है वह अस्तिकायधर्म है ऐसा अस्तिकायरूप धर्म गतिक्रिया में सहायता पहुँचानेरूप लक्षणवाला धर्मास्तिकाय है यह द्रव्यधर्म है। छे-(१) अथथा, (२) यथा मन (3) म४या. विनिश्चय त्रए प्रश्न ४wो छ-(१) अर्थ विनिश्चय, (२) धर्मविनिश्चय भने (3) विनिश्चय. ટીકા–હવે ધર્મના જે ત્રણ પ્રકારે કહ્યા છે તેનું સ્પષ્ટીકરણ કરવામાં આવે છે-કૃતરૂપ-શાસ્ત્રરૂપ જે ધર્મ છે તેને મૃતધર્મ કહે છે મૃતધર્મ સ્વાધ્યાયરૂપ છે. ઉત્તમ ક્ષમા આદિ જે દસ પ્રકારના શ્રમણધર્મ છે તેનું નામ ચારિત્રધર્મ છે. આ શ્રતચારિત્રરૂપ બને પ્રકારને જે ધર્મ છે તેને ભાવધર્મ કહ્યો છે. કહ્યું પણ छ :-" दुविहोउ भावधम्मो" त्या અસ્તિકાય ધર્મમાં અસ્તિ પદથી તેના પ્રદેશો ગ્રહણ કરાયા છે, તથા કાય પદથી તેમની રાશિ ગ્રહણ થઈ છે સંજ્ઞાની અપેક્ષાએ જે અસ્તિકાયરૂપ ધર્મ છે, તેનું નામ અસ્તિકાય ધર્મ છે. ગતિક્રિયામાં સહાયભૂત થવાના લક્ષણવાળું ધર્માસ્તિકાય છે. આ દ્રવ્યધર્મ છે.
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy