SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ सुधा गैका स्था०३ उ० ३ सू० ५५ निन्थानगाराधारनिरपणम् १४ यत्र तत्-चतुर्थभक्तम्-उपवासः, तद्यस्याऽस्ति स चतुर्थभक्तिकस्तस्य कृतैकोपवासस्येत्यर्थः एवमन्यत्रापि भिक्षोःक्षुध्यति- बुभुक्षते भोक्तुमिच्छति चतुर्गतिकमपि संसार यस्मादिति क्षुत्-संपदादित्वात्सिद्धिः-अष्टप्रकारं कर्मेत्यर्थः, तां तपःप्रभृ. तिभिनित्तीति भिक्षुः, पृषोदरादित्वात्सिद्धिः, तपस्वीत्यर्थः, तस्य कल्पन्ते त्रीणि पानकानि-पानाहाराः प्रतिग्रहीतुं-खीकत्तुम् । तद्यथा-तान्येवाह-उत्स्वेदिमम्उत्स्वेदेन निर्वृत्तं उत्स्विन्नं वाष्पितं यत् गोधूमतिलादि तत् येन जलेन उत्सिच्यते धाव्यते तत् गोधूमादि पिष्टस्थालीधावनजलं वा । संसेकिम-ससे केन निर्वृत्तम्है-पहिले दिनका एक बार का भोजन, तथा उपवास के दिन का दो बार का भोजन और पारणा के दिन का एक बार का भोजन जिस में छोड़ा जाता है वह चतुर्थभक्त है-अर्थात्.एक उपवास का चतुर्थभक्त है यह चतुर्थभक्त जिसने किया है वह चतुर्थभक्तिक है "क्षुध" नाम अष्ट प्रकार के कर्म का है। क्योंकि इसके प्रभाव से ही जीव चतुर्गतिक संसार को भोगनेकी इच्छा करता है-'सम्पदादित्वात् सिद्धिः।" इसकी व्युत्पत्ति इस प्रकार से है-क्षुध्यति-वुभुक्षते-भोक्तुं इच्छति-- चतुर्गतिकमपि संसारं यस्मात् इति क्षुधः " इस क्षुत् को अष्ट प्रकार कर्म को जो तप आदि के द्वारा नष्ट कर देता है उसका नाम भिक्षु है. तपस्वी है ऐसे भिक्षु को ये तीन पानक लेना कल्प्य हैं । जैसे-उत्सेदिम १, संसेकिमर और तंदुलधावन३ उत्स्वेद से जो निवृत्ति होता है है वह उत्सेदिम पानक है-अर्थात् बाफे हुए गेहूं तिल आदि जिस पानीसे આગલા દિવસને એક ટંકના ભજનને, ઉપવાસના દિનને બને વારના ભેજનને અને પારણના દિવસના એકવારના ભેજનને ત્યાગ કરવામાં આવે છે, એટલે કે એક ઉપવાસનું નામ જ ચતુર્થભક્ત છે. આ ઉપવાસ જેણે કર્યો હોય છે તેને ચતુર્થભક્તિક કહે છે. આઠ પ્રકારનાં કર્મોનું નામ જ ક્ષધ છે, કારણ કે તેના પ્રભાવથી જ જીવ ચાર ગતિવાળા સંસારને ભેગવવાની २छ। ४२ छ-" संपदादित्वात् सिद्धिः " मा 'क्षुध ' पहनी व्युत्पत्ति मा प्रभा छ-" क्षुध्यति बुभुक्षते-भोक्तु इच्छति-चतुर्गतिकमपि संसार यस्मात् इति क्षुत् " मा क्षुधाने-18 प्र२नां भी रे 'त५ मा नष्ट ४श નાખે છે, તેનું નામ' ભિક્ષુ તપસ્વી છે. એવા ભિક્ષુને આ ત્રણ પ્રકારના પાન (4) ४६ छ-(१) भि,' (२) सभि भने (3) ताम ઉર્વેદથી જે પાનક નિષ્પાદિત થાય છે તે પાનકને ઉત્સદિમ પાનક કહે છે, એટલે કે બાફેલાં ઘઉં, તલ આદિને જે પાણીથી ધોયા હોય તે પાણી, અથવા
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy