SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १५० ७। त्रीणि स्थानानि निर्ग्रन्थानां या निर्बन्धीनां वा-अहिताय अशुभाय अक्षमाय अनिःश्रेयसाय अनानुगामिकतायै भवन्ति, तघया-कूजनता, करणता, अपध्यानता ८ त्रीणि स्थानानि निग्रन्थानां वा निर्गन्धीनां वा हिताय, स्मुखाय, क्षमाय निःश्रेयसाय आनुगामिकतायै भवन्ति, तद्यथा-मजनता, अरुकरणता, अनपध्यानता ९। त्रीणि शल्यानि प्रज्ञप्तानि, तप्रथा-मायागल्यं, निदानशल्य, मिथ्यादर्शनशल्यम् १० । त्रिभिः स्थानः श्रमणो निर्जन्यः संक्षिप्तविपुलतेजोलेश्यो भवति, तद्यथा-आतापनया, क्षान्तिक्षमया, अपानकेन तपःकर्मणा ११। त्रैमासिकी खलु भिक्षुप्रतिमा प्रतिपक्षस्यानमारस्य कल्पन्ते तिस्रो दत्तयो भोजनस्य प्रतिग्रहीतुं विसः पानकस्य १२। एकरात्रिकी भिक्षुमतिमां सम्यक् अननुपाल्य. मानस्याऽनगारस्य इमानि त्रीणि स्थानानि अहिताय, अलुखाय, अक्षमाय, अनिः श्रेयसाय अनानुगामिकतायै भवन्ति, सद्यया-उन्माद वा लभेत, दीर्घकालिकं वा रोगातङ्क प्राप्नुयात् , केलिप्राप्ताद् वा धर्माद् अश्येत् १३। एकरात्रिकी भिक्षु. प्रतिमां सम्यग अनुपालयमानस्याऽनगारस्य त्रीणि स्थानानि हिताय सुखाय क्षमाय निःश्रेयसाय आनुगामिकतायै अवन्ति, तद्यथाअवधिज्ञानं वा तस्य समुस्पधेत, मनःपर्यवज्ञानं वातस्य समुत्पोत, केवलज्ञानं वा तस्य समुन्प्रद्येत १४॥सु.५५॥ टीका-'चउथ मत्तियस्स' इत्पादि सुनगं, नवरं-पूर्वदिने एकं, प्रतिशातदिने द्वे, पारणकदिने एकनिति चतुर्थम्, एवचतुष्टयं भक्तंभोजनं परिहरति जीव सिहादि अवरोधाले तथा सुखलय अवरथावाले तपस्या करने के कारण से ही होते हैं-इसलिये सूत्रकोर अब जनतपस्थाशाली जीवों के कर्तव्यविशेषों का और परिहतब्ध (त्याग के योग्य ) विशेषों का निरूपण करते हुए निर्ग्रन्थ अनगार के आधार की प्ररूपणा १४ सूत्रों से करते हैं-'चउत्थ मसियरसणं लिक्सुस्त कपंति' इत्यादि। टीकार्थ-जिसने एक उपमाल किया है ऐसे भिनुको तीन पानक (तीन जात का पानी), स्वीकार करना कल्पता है, चतुर्थ सक्तका तात्पर्य ऐसा તપસ્યા કરવાને કારણે જ જીવ સિદ્ધાદિ અવરથાવાળો તથા સુખમય અવસ્થાવાળે થાય છે. તેથી હવે સૂત્રકાર તે તપાસ્યાવાન જીવના કર્તવ્યવિશેની, અને પરિહર્તવ્ય વિશેની (ત્યાગ કરવા યોગ્ય વસ્તુઓની) પ્રરૂપણ કરવા નિમિત્તે નિર્ગથ અણુગારના આચારનું પ્રતિપાદન કરતાં ૧૪ -सूत्रानुं ४थन ४२ छ-"चरस्थ भत्तियस्स गं भिक्खुस्स कपति” त्याह ટીકાર્થ-જેણે ચતુર્થભક્ત (એક ઉપવાસ) કરે છે એવાં ભિક્ષુને ત્રણ પાનક .(કણ જાતના પાણ) ને સ્વીકાર કરવાનું કપે છે. ચતુર્થભક્તમાં ઉપવાસના
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy