SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ११७ पुर्धा टीका स्था०३ उ०३ सू०५१ अधुनोपपन्नदेवनिरूपणम् रहितस्तत्कालोत्पन्नो देवो भवति तस्य एवं भवति-मनस्येवं विचारः समुत्पद्यते । तदेवाह-अस्ति मम मानुष्य के भवे आचार्य इति वा, आचार्य:-प्रतिबोधकमत्रज्यादायकादिः, अनुयोगाचार्यों वा, 'इति वे'-ति सर्वत्र वाक्यालङ्कारे । उपाध्यायः-सूत्रपाठकः, प्रवर्त्तयति संयोजयति-साधूनां चार्योपदिष्टेषु विनय चैयाहत्यादिकार्येष्विति प्रवर्तकः, उक्तञ्च" तवसंजमजोगेसुं, जो जोगो तत्थ तं पवत्तेइ । असहं नियत्तेई, गणतत्तिल्लो पवत्ती उ" ॥ १ ॥ छाया-तपः संयमयोगेषु यो योगरतत्र तं प्रदत्तयति । ___ असहं च निवर्तयति जगचिन्ताकरः प्रवर्तितं ॥ १ ॥ तथा प्रवर्तकमवर्तितान् संयमयोगेषु सोदतो मुनीन् स्थिरीकरोतीति स्थविरः, उक्तञ्च" थिरशारणा पुण थेरो, पबत्तिवाधारिएसु अत्थेसु । जो जत्थ सीयइ जई, संतबलो तं थिरं कुणइ ॥१॥ इति ।। छाया-स्थिरकरणात्पुनः स्थविरः प्रवर्तिव्यापारितेप्वर्थेषु । यो यत्र सीदति यतिः सबलस्तं स्थिर करोति ।। १॥ तथा गणोऽस्यास्तीति गणी-गणाचार्यः, गणधर:-गुर्वादिष्ट गृहीतकतिपय साधुसमूहद्धारकः। ऐसा है कि उसके मन में ऐसा विचार आता है कि मुझे प्रतिबोध करने वाले एवं प्रवज्या आदि देनेवाले आचार्यपरमेष्ठि हैं, अथवा अनुयोगाचायें हैं सूत्रपाठक उपाध्याय हैं, साधुजनों को आचार्योपदिष्ट विनय वैयावृत्य आदि कार्यों में प्रवृत्त करने वाले प्रवर्तक हैं। कहा भी है (तवसं जमजोगे सुं) इत्यादि । तथा-प्रवर्तकों को प्रवर्तित करने वाले संयम योगों में शिथिल होते हए मुनिजनों को स्थिर करने वाले स्थविर हैं। कहा भी है-"थिरकरणा पुण थेरो" इत्यादि। આદિ દેારા આચાર્યપરમેષ્ટિ છે, અથવા અનુગાચાર્ય છે, સૂત્રપાઠક ઉપાથાય છે, અને સાધુઓને આચાર્યોપદિષ્ટ વિનય, વૈયાવૃત્ય આદિ કાર્યોમાં प्रवृत्त ३२ना२। प्रपत्त। छ. ४घु ५] छ है-" तवसंजयजोगेसुं" त्यालि. તથા પ્રવકોને પ્રવર્તિત કરનારા–સંયમયેગોમાં શિથિલ થયેલા मुनिमान सयममा स्थिर ४२।२। स्थ१ि२। छे. यु ५५ छ-" थिर करणी 'पुण थेरो" त्या
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy