SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Eas ११२ " दिवि भवा दिव्या देवसम्वन्धिनस्तेषु दिव्येषु कामभोगेषु तत्र कामाः - शब्दरूप - लक्षणाः, भोगाः - गन्धरसस्पर्शलक्षणाः कामभोगास्तेषु, अथवा काम्यन्ते - अमिलव्यन्त इति कामाः - मनोज्ञाः, भुज्यन्ते - भोगविषयीक्रियन्त इति भोगाः शब्दादयः, कामाश्च ते भोगाइवेति कामभोगास्तेषु मूच्छित इव मूच्छितः, तत्स्वरूपस्यानित्यत्वादेवबोधक्षमत्वात् गृद्धः - तदाकांक्षातिशयवान् अतृप्तइत्यर्थः, ग्रथित ग्रथितः तद्विपयस्नेहरज्जुभिः संदर्भितः, अध्युपपन्नः - तदध्यवसाया तिशयनशा दाधिक्येनासक्तः, अत्यन्ततन्मना इत्यर्थ, एतादृशः स देवो मनुष्यसम्बन्धिनः कामभोगान् नो आद्रियते न तान् आदरभावेन चिन्तयति न तेष्वादवान् भवतीत्यर्थः, नो परिजानाति तान् वस्तुत्वेन नो मन्यते, नो-नैव तेषु अर्थ - प्रयोजनं बध्नाति - ' एतैर्मम प्रयोजनम् ' इति न निश्चिनोति, तथा नो नैव तत्प्राप्त्यर्थं वचन प्रयुक्त हुआ है । वह मनुष्यलोक में इसलिये आने की कोमनो करता है कि वह इसके पूर्व में यहां रहा है सो पूर्वसांगतिक (पूर्वपरिचित) को देखने की उसे कामना रहती है इस बात को प्रकट करने के लिये सूत्रकार ने ऐसा कहा है। वह यहां जो आना चाहता है सो वैकिलब्धि से ही आना चाहता है यह अनुक्त बात यहां जाननी चाहिये क्यों कि देव मूलशरीर से नहीं आता है । परन्तु आने की कामना वाला भी वह यहां जो नहीं आ पाता है सो उसके ये तीन कारण हैंइनमें पहिला कारण ऐसा है कि वह अधुनोपपन्न देव देवलोक में जो दिव्य कामभोग हैं उनमें सूच्छित, गृद्ध, ग्रथित और अध्युपपन्न हो जाता है अतः मनुष्य संबंधी कामभोगों के प्रति उसका आदरभाव नहीं रहता है वह उन्हें अच्छा नहीं मानता है उन्हें अपने काम को नहीं એ કારણે ઇચ્છા કરે છે કે પૂર્વ ભવના આયુકાળ તેણે ત્યાં પસાર કરેલેા છે, પૂપરિચિત સ્નેહીઓને દેખવાની તેને કામના રહે છે, આ વાતને પ્રકટ કરવા માટે સૂત્રકારે અહીં આ પ્રમાણે કહ્યું છે— તે અધુનેપપન્નક દેવ, અહીં આવવા ચાહે છે તે વૈક્રિયલબ્ધિથી જ આવવા ચાહે છે, તે વાતને અયુક્ત માનવા જેવી નથી, કારણ કે પેાતાના મૂળ શરીરે અહીં આવતા નથી. આ મનુષ્યલેાકમાં આવવાની કામનાવાળા દેવ પણ અહીં જે આવી શકતા નથી તેના ત્રણ કારણેા નીચે પ્રમાણે છે— (१) अधुनापन्न हेव (मा क्षोभ हेवनी पर्याये उत्पन्न_ थयेोा देव) देवसेोऽना हिव्य अभलोगोभां मेव। भूछित, गृद्ध ( सुध ), ग्रथित (उडा ચેલેા) અને અધ્યુપપન્ન ( તલ્લીન ) થઈ જાય છે કે મનુષ્યસમ ધી કામભાગે પ્રત્યે તેને આદરભાવ રહેતા નથી—તેની નજરે મનુષ્યના કામભાગે તેા તુચ્છ
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy