SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ स्थानसूत्रे ११० देवलोकेषु दिव्येषु कामभोगेषु सूच्छितो गृद्धः प्रथितः अभ्युपपन्नः, स खलु मानुव्यकान् कामभोगान् नो आद्रियते नो परिजानाति, नो अर्थ बध्नाति, नो निदर्शनं प्रकरोति, नो स्थिति प्रकल्पं प्रकरोति १ | अधुनोपपन्नो देवो देवलोकेषु दिव्येषु कामभोगेषु मूच्छितो गृद्धो ग्रथितः अभ्युपपन्नः, तस्य खलु मानुष्यकं प्रेमव्युच्छिन्नं दिव्यं संक्रान्तं भवति २ | अधुनोपपन्नो देवो देवलोकेषु दिव्येषु कामभोगेपु मूच्छितो यावत्-अध्युपपन्नः, तस्य ख एवं भवति-द्वानों न गच्छामि मुहूर्त्त गमिष्यामि तेन कालेनाल्पायुष्का मनुष्याः कालधर्मेण संयुक्ता भवन्ति ३ । इत्ये भः स्थाryalaya देवो देवलोकेषु इच्छति मानुष्यलोकं हव्यमागन्तु नो चैव खलु शक्नोति इन्यमान्तुम् ॥ १ ॥ त्रिभिः स्थानैरधुनोपपन्नो देवो देवलोकेषु इच्छति मानुष्यं लोक हव्यमागन्तुं शक्नोति हव्यमागन्तुं तथा अधुनोपपन्नो देवो देवलोकेषु दिव्येषु कामभोगेषु अमूर्च्छितः अगृद्धः जग्रथितः अनध्युपपन्नः, तस्य खल्वेवं भवति - अस्ति खलु मम मानुष्यके भने आचार्य इति वा, उपाध्याय इति वा, प्रवर्त्तक इति वा, स्थविर इति वा, गणीति वा, गणधर इति वा, गणाचच्छेदक इति वा, येषां प्रभावेण मया इयमेनपा दिव्या देवद्धिः, दिव्या देवद्युतिः, दिव्यो देवानुभावो लब्धः प्राप्तः अभिसमन्वागतः, तद् गच्छामि खलु तान् भगवतो बन्दे नमस्यामि सत्करोमि संमानयामि, कल्याणं सङ्गलं दैवत चेत्यं पर्युगसे १, अधुनोपपन्नो देवो देवलोकेषु दिव्येषु कामभोगेषु अमृच्छितो यावत् जनयु पपन्नः, तस्य खल्वेचं भवति - एष खलु मानुष्य के भवे ज्ञानीति वा तपस्वीति वा अतिदुष्करदुष्करकारकः, तद् गच्छामि तं भगवन्तं वन्दे नमस्यामि यावत् पर्यु - पासे २, अधुनोपपन्नो देवो देवलोकेषु यावत् अनभ्युपपन्नः, तस्य खल्वेवं भवति अस्ति खलु मम मानुष्यके भवे मातेति चा, पितेति वा भार्येति वा, भ्रातेति वा, भगिनीति वा, पुत्र इति वा दुहितरइति वास्तुषेति वा तद् गच्छामि खल तेपामन्तिकं प्रादुर्भवामि पश्यन्तु तावत् मे इमामेतद्रूपां दिव्यां देवद्धिं दिव्यां देवद्युतिं दिव्यं देवानुभावं लब्धं प्राप्तमभिसमन्वागतम् ३, इत्येतैस्त्रिभिः स्थानैरधुनोपपन्नो देवो देवलोकेषु इच्छति मानुष्यं लोकं हव्यमागन्तुं शक्नोति हव्यमागन्तुम् | २|०५१ | , देवव्यापारों की प्ररूपणा करते हुए सूत्रकार अधुनोपपन्नक देव की प्ररूपणा दो सूत्र से करते हैं - ( तीहिं ठाणेहिं अहुणोववन्ने देवे ) इत्यादि । દેવવ્યાપારાની પ્રરૂપણા ચાલી રહી છે, તેથી હવે સૂત્રકાર અધુનાપન્ન ધ્રુવની ( તત્કાલ ધ્રુવલેાકમાં ઉત્પન્ન થયેલા દેવની) એ સૂત્ર દ્વારા પ્રરૂપણા
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy