SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ २०९ स्थानिमसूत्र तं देशं मगधादिकं संहरन्ति-आनयन्ति ।२। नो वायुकायस्तं विधुनोति । शेष पूर्ववद् व्याख्येयम् ॥ सू० ५० ॥ देवव्यापारानेव प्ररूपयन् अधुनोपपन्नदेवप्ररूपणं मूत्रद्वयेनाह मूलम्-तीहि ठाणेहि अहणोववन्ने देवे देवलोगेसु इच्छेज्जा माणुस्सं लोग हव्वमागच्छित्तए, णो चेव णं संचाएइ हव्वमागच्छित्तए, तं जहा--अहणोववन्ने देवे देवलोएसु दिवेसु कामभोगेसु मुच्छिए गिद्धे गढिए अज्झोववन्ने, से णं माणुस्सए कामभोगेणो आढाइ णो परियाणाइ णो अठं बंधइ णो नियाणं पगरेइ णो ठिइपकप्पं पकरेइ १ । अहुणोववन्ने देवे देवलोएसु दिवेसु कालभोएसु मुच्छिए गिद्धे गढिए अज्झोववन्ने, तस्स णं माणुस्सए पेम्सेवोच्छिपणे दिवे संकेते भवइ २ । अहुणोववन्ने देवे देवलोएसु दिवेसुकामभोएसुमुच्छिए जाव अज्झोववन्ने तस्स णं एवं भवइ-इयहिं न गच्छं मुहुत्तं गच्छं, तेणं कालेणं अप्पाउया अणुस्सा कालधम्मुणा संजुत्ता भवंति ३। इच्चेएहिं तीहिं ठाणेहि अहणोववन्ने देवे देवलोएसु इच्छेज्जा माणुस्सलोगं हवमागच्छित्तए,णो चेवणं संचाएइ हव्वमागच्छितए॥१॥तीहि ठाणेहिं अहुणोववन्ने देवे देवलोएसु इच्छेजा माणुस्सं लोगं हव्वमागच्छित्तए, संचाएइ हव्वमागच्छित्तए, तं अन्यत्र देश में समुत्थित मेध को विवक्षित देश में वर्षाने के लिये ले आते हैं। वायुकाय इन अभ्रवादलिकों को एक स्थान से दूसरे स्थान में उड़ाकर नहीं ले जाता है ।। सू०५० ॥ થતી હોય એવા દેશમાં લઈ જઈને વરસાવે છે. વળી વાયુકાયરૂપ પ્રચંડ પવન તે વાદળાઓને બીજે સ્થાને લઈ જવાને બદલે ત્યાં જ રહેવા દઈને પુષ્કળ વરસાદ વરસાવવામાં મદદરૂપ બને છે. જે સૂ, ૫૦ છે
SR No.009308
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1964
Total Pages822
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy